________________
[ सर्विशः
( ५८२ ) सर्वम् दक्षिणैव (दिक् ) सर्वम् । गो० पू० ५। १५ ॥ , एकविंश एव (स्तोमः) सर्वम् । गो० पू० ५ । १५॥
अनुष्टुबेव सर्वम् । गो० पू० ५ । १५॥ ,, एतावद्वाऽ इद सर्व यावद्रपं चैव नाम च । श० १११२।३१६॥ , एतावद्वाऽ इदर्थ सर्व यावदिमे च लोका दिशश्च । श०६।
२।२२ ॥ चतुष्टयं वा इदं सर्वम् । कौ० २ । १ ॥ ३ ॥ २॥३॥ ७॥ १९ । ४॥ २८ । ७॥
एतावद्वाऽ इदछ सर्वयावब्रह्म क्षत्रं विद् । श०८।२।२।१४॥ , सर्व वाऽ अनिरुक्तम् । श०१। ३ । ५। १०॥१।४।१।२२॥
२।२।१ :३ ॥ ७।२।२। १४ ॥ १०।१।३। ११ ॥ १२।४।२।१॥
सर्व वाऽ अक्षय्यम् । श०१।६।१ । १९ ॥ ११॥ १।२।१२॥ सर्वमेधः पुरुषमेधात्सर्वमेधः । गो० पू० ५। ७ ॥
, स सर्वमेधेनेष्ट्रा सर्वराडिति नामाधत्त । गो० पू० ५। ८। ,, परमो वाऽ एष यशक्रतूनां यत्प्लवमेधः। श० १३१७॥२॥ सर्वराट् स सर्वमेधेनेष्ट्वा सर्वराडिति नामाधत्त । गो० पू० ५। ८ ॥ सर्वरूपः यो विद्युति (पुरुषः) स सर्वरूपः । सर्वाणि होतास्मन् रूपा
णि । जै० उ०१। २७ । ६॥ सर्वस्तोमो ऽतिरात्रः (क्रतुः ) सर्वस्तोमेनातिरात्रेण बुभूषन्यजेत सर्व
स्याप्त्यै सर्वस्य जित्य सर्वमेवैतेनाप्नोति सर्वञ्जयति।
तां०२०।२।२॥ सलिलम् आपो ह वा इदमग्रे सलिलमेवास । श० ११२१६॥
, आपो वा इदमग्रे सलिलमासीत् । तै०१ । १ । ३।५॥ ,, आपो वाइदमग्रे महत्सलिलमासीत् । जै० उ०१।१६।१॥ , वेदिर्वै सलिलम् । श० ३।६।२।५॥
सरिरशन्दमपि पश्यत । सवमपतिः पशुरुपवसथे, त्रीणि सवनानि, पशुरनुपन्ध्य इत्येष बै
यज्ञः सवनपंक्तिः । ऐ०२।२४ ॥ सबर्यः ते (आदित्याः ) अब्रुवन् । यन्नो ऽनेष्ट (अश्वम्)। स वयॊ ऽभू.
दिति । तस्मादश्व सवयेत्याह्वयान्त । त०३।६ । २१॥ १॥ सावेंशः ( स्तोमः ) "अभीवर्तः सविंशः" इत्येतं शब्दं पश्यत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org