________________
सर्वम् ] सर्पाः रज्जुरिव हि सर्पाः कृपा इव हि सर्पाणामायतनान्यस्ति वै
मनुष्याणां च सर्पाणां च विभ्रातृव्यम् । श०४।४।५।३॥ सर्वः (शर्वः रुद्रः) आपो वै सर्वोऽद्भन्यो हीद सर्व जायते।श०
६।१।३।११॥ , तान्येतान्यष्टौ ( रुद्रः, सर्वः शर्वः, पशुपतिः, उग्रः, अशनिः,
भवः, महान्देवः, ईशानः, अग्निरूपाणि कुमारो नवमः । श.
६।१।३।१८॥ सर्वजित् ( यज्ञः ) सर्वजिता वै देवाः सर्वमजयन् सर्वस्याप्तयै सर्वस्य
जित्यै सर्वभेवतेनाप्नेति सर्वञ्जयति । तां० १६ । ७ । २॥ ,, (देवाः ) सर्वजिता सर्वमजयन् तां० २२ । ८।४॥ सर्वज्योतिः ( यज्ञः ) अथैप सर्वज्योतिः सवस्याप्तिः सर्वस्य जितिः
सर्वमेवैतेनाप्नोति सर्वञ्जयति । तां०१६।९।१॥ , परमो वा एप यज्ञः ( सर्वज्योतिः)। तां० १६ । ९२॥ सर्वम् यदै विश्व सर्व तत् । श०३।१।२।११॥ , सर्व वै तद्यत्तहस्रम् । कौ० ११ ॥ ७ ॥ २५ ॥ १४ ॥ ,, सर्व वै सहस्रम् । श० ४।६। १ । १५ ॥ ६।४।२ । ७ ॥ , षोडशकलं वाऽ इद सर्वम् । श० १३ । २।२ । १३ ॥ कौ०
८।२॥ १६ ॥ ४॥ १७॥ १ ॥ २२॥ ९॥ , प्रजापतिरेव सर्वम् । कौ०६।१५ ॥ २५ ॥ १२ ॥
ब्रह्मैव सर्वम् । गो० पू० ५ ॥ १५ ॥ चन्द्रमा एव सर्वम् । गो० पू० ५ । १५ ॥
मन एव सर्वम् । गो० पू० ५ ॥ १५ ॥ , विश्वे देवा एव सर्वम् । गो० पू०५।१५॥
सर्व वै विश्वे देवाः । श०१।७।४। २२ ॥ ३१९६१ । १३ ॥
४।२।२।३॥ ५। ५१२॥ १० ॥ ,, सर्वमिदं विश्वे देवाः। श०३।९।१ । १४॥४।४।१।९,१८॥ , ब्रह्मवेद ( =अथर्ववेदः ) एव सर्वम् । गो० पू० ५ । १५॥ , आप एव सर्वम् । गो० पू० ५ । १५ ॥ , आपो वाऽ अस्य सर्वस्य प्रतिष्ठा। श०४।५।२।१४॥६।
८।२ । २॥ १२ ॥ ५। २ । १४ ॥ , शरदेव सवम् । गो० पू० ५। १५:!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org