________________
[सर्पाः
( ५८० ) सरिरः (यजु०३८।७॥) अयं वै सरिरो यो ऽयं (वायुः) पवत एतस्मा
है सरिरात्सर्वे देवाः सर्वाणि भूतानि सहेरते । श० १४ ।
२।२।३॥ सरिरम् (यजु० १३ | ४२) आपो वै सरिरम् । श० ७ । ५ । २॥ १८ ॥
(यजु० १३ । ४९ ॥ १५ । ५२) इमे वै लोकाः सरिरम् । श०
७।५।२।३४॥८।६।३।२१ ॥ ,, (यजु०१३ । ५३) वाग्वै सरिरम् । श०७।५ । २।५३ ॥ ., (यजु० १५ । ४) वाग्वै सरिरं छन्दः । श० ८ । ५ । २।४॥
सलिलशब्दमपि पश्यत ।। सपनामानि ('नमो ऽस्तु सर्पेभ्यः... .. यजु० १३ । ६ ॥' इत्याचा मन्त्राः)
ते (देवाः) एतानि सर्पनामान्यपश्यन् । तैरुपातिष्ठन्त तैरस्माऽ इमांल्लोकानस्थापयंस्तैरनमयन्यदनमयंस्तस्मा
सर्पनामानि । श० ७।४।१।२६ ।। सर्पराज्ञी इयं (पृथिवी) वै सर्पराशीयं हि सर्पतो राशी। ऐ० ५। २३ ॥
तै०१।४।६। ६॥ , इयं वै पृथिवी सर्पराजी । श० २।१ । ४ । ३० ॥ ४।६।
९। १७॥ , देवा वै सर्पाः। तेषामिया ( पृथिवी ) राशी । तै० २।२।
६।२॥ सार्पराक्षा ऋग्भिः स्तुवन्ति । अर्बुदः (भर्बुदः) सर्प एताभिभृतां त्वचमपाहत मृतामेवैताभिस्त्वचमानते । तां०९ ।
८७-८॥ सर्पाः इमे वै लोकाः सस्ते हानेन सर्वेण सर्पन्ति यदिदं किं च ।
श०७।४।१।२५॥ देवा वै सः । तेषामिय (पृथिवी) राज्ञी । तै० २।२।६।२॥ अर्बुदः काद्रवेयो राजेत्याह तस्य सर्पा विशः....."सर्पविद्या वेदः...' सर्पविद्याया एकं पर्व व्याचक्षाण इवानुद्रवेत् । श०
१३ । ४ । ३।९॥ ,, ते देवाः सर्पेभ्य आश्रेषाभ्य आज्ये करंभं निरवपन् । तान्
( असुरान् ) एताभिरेव देवताभिरुपानयन् । तै०३।१।४।७॥ , या प्रतीची (दिक्) सा सणाम । श०३।१।१।७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org