________________
( ५७९ )
सरस्वती वाक्तु सरस्वती । ऐ० ३ | १ ॥
"
""
""
39
"
"
""
ܝ
"
75
39
33
93
२१
31
"
3)
"
19
"
99
सरस्वती वाचमदधात् । तै० १ । ६३ । २ । २ ॥
1
"}
अथ यत्स्फूर्जयत्वाचमिव वदन्दहति तदस्य (अग्नेः) सारस्वतं रूपम् । ऐ० ३ | ४ ॥
सा (वाक्) ऊर्ध्वदातनोद्यथापां धारा संततैवम् ( सरस्वती [ नदी ] = वाक् ) । तां० २० | १४ । २ ॥
जिहा सरस्वती । श० १२ । ९ । १ । १४ ॥
(यजु० ३८ | २) सरस्वती हि गौः । श०१४ : २ १ १ । ७ ॥ अमावास्या वै सरस्वती । गो० उ० १ । १२ ॥
"नमुचि" शब्दमपि पश्यत ॥
परस्वान् मनो वै सरस्वान् । श० ७ । ५ । १
सरस्वान् ]
सारस्वतं मेत्रम् (आलभते । तै० १ | ८ | ५ | ६ ॥
अविर्मल्हा ( = "गलस्तनयुता" इति सायणः ) सारस्वती ।
२०५ । ५ । ४ । १ ॥
वर्षाशरद सारस्वताभ्याम् (अवरुन्धे) । श०१२ | ८ | २|३४|| योषा वै सरस्वती वृषा पूषा । श० २ । ५ । १ । ११ ॥ सरस्वती ( श्रियः) पुष्टिम् (आदत्त) । श० ११ । ४ । ३ । ३ ॥ सरस्वती पुष्टिः पुष्टिपत्नी | तै०२ | ५ | ७ | ४ ॥ सरस्वती पुष्टि (ष्टिः पुष्टिपतिः । श० ११ । ४ । ३ । १६ ॥ सर्वे (द्वैषाः) सारस्वता अन्नाद्यस्येवावरुद्ध्यै । श० १२ ।
८ । २ । १६ ॥
एषा वा अपां पृष्ठ यत्सरस्वती । तै० १ । ७ । ५ । ५ ॥ ऋक्सामे वै सारस्वतावुत्सौ । तै० १ । ४ । ४ । ९॥
सरस्वत्यै दधि । श० ४ । २ । ५ । २२ ॥
अन्तरिक्षं सारस्वतेन ( अवरुन्धे) । श० १२ | ८ | २ । ३२ ॥ सरस्वतीति तद् द्वितीयं वज्ररूपम् । कौ० १२ । २ ॥
अथ यत् ( अक्ष्योः ) कृष्णं तत्सारस्वतम् । श० १२।९। १ । १२ ॥
स्वर्गो लोकः सरस्वान् । तां० १६ | ५ | १५ ॥ पौर्णमासः सरखान् । गो० उ० १ । १२ ॥
Jain Education International
। ३१ || ११ | २ | ४९ ॥
For Private & Personal Use Only
www.jainelibrary.org