________________
[सुशस्तिः । ६०० ) सुरा स्फिगीभ्यामेवास्य भामो ऽस्रवत्सा सुराभवदनस्य रसः ।
श० १२ । ७।१।७॥ , यत्सुरा भवति क्षत्ररूपं तदथो अन्नस्य रसः। ऐ०८1८॥ , अपांच वाऽ एष ओषधीनां च रसो यत्सुरा। श० १२ । ८ ।
१४॥ , अन्नसुरा । तै० १ । ३ । ३।॥ , यदन्नस्य (शमलमासीत् ) सा सुरा ( अभवत् )। तै.
३।२।६ ॥१ । ३।३ । ३, ६ ॥ , प्रजापतेर्वा एतेऽअन्धसी यत्सोमश्च सुरा च । श०५।१।
, एतद्वै देवानां एरममन्नं यत्सोमः। एतन्मनुष्याणां यत्सुरम् ।
तै०१।३।३। ३ ॥ ,, पुमान् वै सोमः स्त्री सुरा । तै० १।३।३ । ४ ॥ , विट् सुरा । श० १२ । ७।३। ८॥ ,, यशो हि सुरा । श०१२ । ७।३।१४ ॥ ,, अशिव इव वाऽ एष भक्षोयत्सुरा ब्राह्मणस्य। श०१२१८ १॥५॥ ,, सुरावान्वाऽ एष बर्हिषद्यो यत्सौत्रामणी। श० १२ । ।
१॥२॥ सुरुचः (यजु. १३:३) इमे लोकाः सुरुचः । श०७।४।१।१४॥ सुरूपकृरनुः यो ऽयमनिरुक्तः प्राणः स सुरूपकृत्नुः। कौ०१६।४॥ सुरूपम् (साम) पशवो वै सुरूपं पशूनामवरुभ्यै । तां०१४।११॥ ११॥
, अन्नं वै सुरूपम् । कौ० १६ ॥ ३॥ सुवर्णम् लवणेन सुवर्ण संदध्यात् । जै० उ०३ । १७ । ३॥ गो० पू०
१।१४॥ , सुवर्णेन रजतम् (संदध्यात्) । जै० उ०३ । १७ । ३॥ गो०
पू०१।१४॥ (एवं छान्दोग्योपनिषदि ४ । १७ । ७i) सुवीरः एष वाव सुवीरो यस्य पशवः । तां० १३।१।४॥ सुशर्मा सुप्रतिष्ठानः प्राणो वै सुशी सुप्रतिष्ठानः। श०४।४।१।१४॥ मुलस्तिः (गजु० १२.८) (-सुष्टुतिः) ऊजों नपाजातवेदः सुश.
स्तिभिरिति । ऊजों नपाजातवेदः सुष्वृतिमिरित्येतत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org