________________
[समुद्रः
स्माद्वै समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्रवन्ति । श०
१४ । २।२।२॥ समुद्रः य एवायं (वायुः ) पवत एष एव स समुद्र एतं हि संद्रवन्तं
सर्वाणि भूतान्यनु संद्र वन्ति । जै० उ० १ । २५ । ४ ॥
तद्यत् (आपः) समद्रवन्त तस्मात्समुद्र उच्यते। गो० पू०१॥७॥ ,, तद्वस्तिमभिनत् । स समुद्रो ऽभवत् । तस्मात्समुद्रस्य (जलं)
न पिबन्ति । प्रजननमिव हि मन्यन्ते । तै० २.२१९।२-३॥ , आपो वै समुद्रः । श०३८।४।२१ ॥३।९।३ । २७ ॥
१२।९।२।५॥ समुद्रा वाऽ अपां योनिः । श. ७।५।२ । ५८ ।। समुद्रो वाऽ अभृयः। ते० २।५ । ५ । २ ॥
( यजु० १३ । ५३ ) मनो वै समुद्रः । श० ७ । ५ । २ । ५२ ।। १. वाग्वै समुद्रो मनः समुद्रस्थ चक्षुः । तां०६।४।७॥
(ऋ० ४ । ५८ । ५) वाग्वै समुद्रो न वै वाक् क्षीयते न समुद्रः क्षीयते । ऐ० ५ ॥ १६॥
वाग्वै समुद्रः । ता० ७ । ७ । ९॥ ,, पुरुषो वै समुद्रः। जै० उ०३।३।५॥ __(यजु०१३ । १६) रुक्मा व समुद्रः । श०७।४।२५॥
एष वाव स समुद्रः । यश्चात्वालः । ते०१।५।१०।२॥ तेजो ऽसि तपसि श्रितम् । समुद्रस्य प्रतिष्ठा । तै०३ । ११ । १ । ३॥
समुद्रो ऽसि तेजसि श्रितः । अपां प्रतिपा। ते० ३।११।११४॥ , समुद्र एवात्य ( अश्वस्य मेध्यस्य ) वन्धुः समुद्रो योनिः
( इन्द्रावस्यांच्चैःश्रवसः क्षीरसागरादुत्पत्तिः-महाभारत
आदिपर्वणि, १८ । ३७॥)। श० १०।६।४।१॥ , तस्मादिमं लोकं (पृथिवीं) दक्षिणावृत्तमुद्रः पयति । श०
७।१।१।१३॥ , तस्मादिमाँल्लोकान्दाक्षिणावृत्समुद्रः पयति । श०९।१।३।३॥ ,, तस्मादिमं लोकः (=पृथिवीं) सर्वतः समुद्रः पर्येति । श०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org