________________
( ५७५ )
समुद्रः ]
समन्तम् (साम) समन्तेन पशुकामः स्तुवीत पुरोधाकामः समन्तेन स्तुत्रीत । तां० १५ । ४ । ७ ॥
समानः तं ( संशप्तं पशु) ऊर्ध्वा दिक्समानेत्यनुप्राणत्समानमेवास्मिँस्तददधात् । श० ११ । ८ । ३ । ६ ॥
दिशः समानः । जै० उ० ४ । २२ ।९ ॥
निरुक्तानिरुक्त इव हायं समानः । प० १ । २ ॥
39
समिध: (यजु० १७ । ७९) प्राणा वै समिधः प्राणा होतv समिन्धते ।
श०९ । २ । ३ | ४४ ॥
प्राणा वै समिधः । ऐ०२ । ४ ॥ श० । ५ । ४ । १ ॥
यदेनं समयच्छत् तत्समिधः समित्त्वम् । तै० २ | १ | ३/८ ॥ समिधो यजति वसन्तमेव वसन्ते वा इदं सर्वं समिध्यते । कौ० ३ | ४ ॥
वसन्तो वै समित् । श० १ । ५ । ३ । ९ ॥
गर्भः समित् । श० | ६ | ६ । २ । १५ ॥
अस्थीनि वै समिधः । श०९ | २ | ३ | ४६ ॥
समिष्टयजूंषि ( देवाः) यत्समयजंस्तस्मात्समियजूंषि श० ९ ।
"
59
""
"
"
""
93
५ । १ । २९ ॥
अथ यस्मात् समिष्टयजुर्नाम | या वाऽ एतेन यज्ञेन देवता यति याभ्य एप यज्ञस्तायते सर्वा वै तत्ताः समिष्टा भवन्ति तद्यत्तासु सर्वासु समिष्टास्वथैतज्जुहोति तस्मात्समिष्टयजुर्नाम । श० १ । ९ । २ । २६ ॥ या वाऽ एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञ यज्ञस्तायते सर्वा वै तत्ताः समिष्टा भवन्ति तद्यत्तासु सर्वासु समिप्रास्वथैतानि जुहोति तस्मात्ल मिष्टयजूॐषि नाम ।
२० ४ । ४ । ४ । ३॥
अन समिष्टयजुः । श० ११ । २ । ७ । ३० ॥
अन्तो हि यशस्य समिष्टयजुः । श० ३ । १ । ३।६॥ समिष्टयजूंषि ह्येवान्तो यशस्य । श० ४ । ४ । ५ | २ ॥
समीपती पशवो वै समीषन्ती (विष्टुतिः) | तां० ३ । ११ । ४ ॥
समुद्रः (यजु० ३८ । ७) अयं वै समुद्रो यो ऽयं (वायुः ) पघत एत.
:)
29
35
"
29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org