________________
[ सभेयो युवा ( ५७४ ) सप्तरश्मिः स एष ( आदित्यः ) सप्तरश्मिवृषभस्तुविष्मान् । जै० उ०
१।२८ । २॥ सप्तर्षयः सप्तर्षीनु ह सम वै पुरऽक्षा इत्याचक्षते । श०५॥ १ ॥ १॥४॥
" अमी ह्युत्तराहि सप्तर्षय उद्यन्ति । श० २ । १ । २ । ४ ॥ सप्तहोता तस्मै (ब्रह्मणे ) सप्तम इतः प्रत्यशृणोत् । स सप्तहतो
ऽभवत् । सप्तहूतो ह वै नामैषः । तं वा एत सप्तहत सन्तम् । सप्तहोतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि
देवाः। तै०२।३ । ११ । २॥ ,, इन्द्रियं वै सप्तहोता । तै० २।२।८।२॥ ,, इन्द्रः सप्तहोता। तै०२।३।१ । १॥
इन्द्रः सप्तहोत्रा । तै० २।२। ८ ॥ ५ ॥ , सौम्योऽध्वरः सप्तहोतुः (निदानम्)। तै०२।२।११।६॥
" अर्यमा सप्तहोतृणा होता । तै० २।३।५।६॥ सप्त होत्राः (यजु० १३ । ५) दिशः सत होत्राः । श०७।४।१।२०॥ सप्ति. (हे ऽश्व त्वं) सप्तिरसि । तां०१। ७।१॥ , आशुः सप्तिरित्याह । अश्व एव जयं दधाति । तस्मात्पुरासुर
श्वो ऽजायत । तै०३।८।१३। २ ॥ , वायुः सप्तिः । तै०१।३।६।४॥ सफम् (साम) सफेन वै देवा इमान् लोकान् समाप्नुवन् यत् समा.
प्नुवस्तत्सफस्य सफत्वम् । तां० ११ । ५। ६॥ १५ ॥
सन्दम् सब्दमहः (सब्द ऋतुविशेषः, तैत्तिरीयसंहितायाम् ४।४।
७। २॥ ५। ३ । ११ । ३॥ सायणभाष्ये ऽपि) । श०१ । ७।
२॥ २६ ॥ सभासाहः सखा (ऋ० १० । ७१ । १०) एष वै ब्राह्मणानां सभासाहः
सखा यत्सोमो राजा। ऐ० १ । १३॥ सभेयो युवा (यजु० २२ । २२) एष वै सभेयो युवा यः प्रथमवयसी
तस्मात्प्रथमवयसी स्त्रीणां प्रियो भावुकः । श० १३ । १ । ९८॥ यो वै पूर्ववयसी । स सभेयो युवा । तस्माबुवा पुमान् प्रियो भावुकः । तै०३।८।१३ ॥ ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org