________________
( ५७३ )
सप्तराईमा सदशः विट् सप्तदशः । तां० १८।१०।९॥ ,, विड् वै सप्तदशः । तां० २।७।५॥२ । १० । ४॥
विशः सप्तदशः । ऐ० ८।४ ॥ ., पशवो वै मतदशः । तां०१६ । १०१ ७ ॥ , तान् ( पशून् ) विश्वे देवाः सतदर्शन स्तोमेन नाप्नुवन् ।
तै० २।७।१४ ॥ २॥ , सप्तदशो वै पुरुषो दश प्राणाश्वत्वार्थङ्गान्यात्मा पञ्चदशो
ग्रीवाः पोडश्यः शिरः सप्तदशम् । श०६।२।२।९॥ उरः सप्तदशः । अष्टावन्ये जत्रवो ऽष्टावन्यऽ उरः सप्तदशम् । मा० १२ । २।४।११ ॥ वर्षाभिर्ऋतुनादित्याः स्तोमे सतदशे स्तुतं वैरूपेण विशौजसा । तै०२।६।१६ ! १-२॥
गायत्रः सप्तदशस्तोमः । तां० ५। १ । १५ ॥ ,, उदरं वा एषः स्तोमानां यत्सप्तदशः । तां.४।५। १५ ॥
राष्ट्र सप्तदशः तै० १ । ८ : ८ । ५ ॥ सनदशः ( स्तोमः ) एव यशः । गा० पू०५।१५ ॥ यत् सप्तदशो यदेवास्य ( यजमानस्य ) मध्यतो ऽपूतं तत्ते.
नापहन्ति । तां०१७।५६॥ , सर्वः सप्तदशो भवति । तां० १७ । ९।४॥ सधाम प्रियाणि (यजु. १७ । ७१) छन्दासि वाऽ अस्य सप्त धाम
प्रियाणि । श.२ | २।३।४४॥ सप्तममहः ततिरेव सप्तममहः। कौ० २६।८॥
. चतुर्विंश सप्तममहः । तां १० । '५।४॥ सप्तमी चितिः अमृतमेव सप्तमी चितिः ! श.८।७।४ । १८ ॥
, प्राणा एव सप्तमी चितिः। श० ८। ७ । ४ । २१ ॥ सप्त योनयः ( अग्नेः, यजु० १७ । ७९ ) सप्त योनीरिति चितीरेतदाह ।
श०९।२।३।४४॥ सतरश्मिः ( ऋ० २ । १२ । १२ ) यस्पप्तरश्मिरिति । सप्त ह्येत आदि.
त्यस्य रश्मयः ( सप्तरराशिमा इन्द्रः आदिन्यः) । जै० उ० १। २६ । ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org