________________
( ५७७ )
सम्भूतिः] समुद्रः तस्मादिमांल्लोकान्त्सर्वतः समुद्रः पर्येति । श०९।१।२।३॥ समुद्रश्छन्दः (यजु० १५ । ४) मनो वै समुद्रश्छन्दः । श०८।५।२।४॥ समुद्रो नभस्वान् ( यजु• १८ । ४५ ) असौ वै (धु-)लोकः समुद्रो
नभस्वान् । श०९। ४ । २।५ ॥ समृद्धः यो वै ज्ञातो ऽनूचानः स समृद्धः । श०३।६।१।२९ ॥ समृद्धिः तद्वै समृद्धं यस्य कनीयासोभार्याः (=पोष्याः)असन्भूया,
सः पशवः। श० २।३।२।१८ ॥ सम्पद् श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः । श० १४ ।
९।२।४॥ सम्पाताः (सूक्तविशेषाः ) सम्रातैवै देवाः स्वर्ग लोकं समपतन् । कौ०
२२॥ १॥ तान् क्षिप्रं समपतद्यक्षिप्रं समपतत्तत्संपातानां संपातत्वम् । ऐ०६।१८॥ एतैर्दै सम्पातैरेत ऋषय इमाल्लोकान्त्समपतंस्तद्यत्समपतंस्तस्मात् सम्पाताः, तत्सम्पातानां सम्पातत्वम् । गो० उ०६।१॥ वामदेवो वा इमाल्लोकानपश्यत्तान्तसंपातैः समपतद्यत्संपातैः समपतत्तत्संपातानां संपातत्वम् । ऐ०४।३० ॥ तान्वा एतान्त्संपातान्विश्वामित्रःप्रथममपश्यत्तान्विश्वामि
त्रेण दृष्टान्वामदेवोऽसृजत । ऐ०६।१८॥ गो० उ०। ६।१ ॥ सम्भरणस्त्रयोविंशः ( यजु० १४ । २३) संवत्सरो वाव सम्भरणत्रयो
विशस्तस्य त्रयोदश मासाः सप्तऽर्तवो द्वेऽअहो
रात्रे संवत्सर एव सम्भरणत्रयोविशस्तद्यत्तमाह सम्भरण इति संवत्सरो हि सर्वाणि भूतानि
सम्भृतः । श० ८।४।१।१७ ॥ सम्भारः स यद्वाऽ इतश्चेतश्च सम्भरति । तत्सम्भाराणा सम्भार•
त्वम् । श०२।१।१।१॥ . तमेतावच्छः समभरन् यत्सम्भाराः । तै०२।२।२।६ ॥ सम्भूतिः (=प्राणः) प्राणं वा अनु प्रजाः पशवरसम्भवन्ति । जै० उ०
२।४।५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org