________________
[सत्यम्
( ५६८ ) सत्यम् ऋतमिति ( यजु. १२ । १४ ) सत्यमित्यतत् । श०६।७
३।११॥ ,, यो वै धर्मः सत्यं वै तत्तस्मात्सत्यं वदन्तमाहुर्धर्म वदतीति
धर्म वा वदन्त सत्यं वदतीति । श० १४ । ४।२।२६ ॥ .. सत्यं वै सुकृतस्य लोकः । तं०३।३।६।११॥ ,, एतत्खलु वै व्रतस्य रूप यत्सत्यम् । श. १२ । ८।२।४॥ ,, एक ह वै देवा व्रतं चरन्ति सत्य नेव । श०३।४।२।८॥ ,, एक ह वै देवा व्रतं चरन्ति यत्सत्य तस्माद् सत्यमेव वदेत्।
श०१४। १ । १ । ३३॥ ,, सत्यसंहिता वै देवाः। ऐ०१।६॥ ., सत्यमया उ देवाः । कौ० २।८॥ , सत्यमेव देवा अनृतं मनुष्याः । श०१।१। ।४ ।१।
२॥ १७ ॥ ३।३।२।२॥३।६।४!१॥ , एव ह वाऽ अस्य जितमनपजय्यमेवं यशो भवति य एवं
विद्वान्त्सत्यं वदति । श० ३ । ४ । २ । ८॥ स यः सत्यं वदति यथानि समिद्धतं घृतेनाभिषिञ्चेदेव है. नर्थ स उद्दीपयति तस्य भूयो भूय एव तंजो भवति श्वः श्वः श्रेयान्भवत्यथ यो ऽनृतं वदात यथान समिद्धं तमुद केना. भिषिश्चेदेव हैन स जासयति तस्य कनायः कनीय एवं तेजोभवति श्वः श्वः पापीयान्भवति तस्मादु सत्यमेव वदेत्। श०२।२।२। १९ ॥ तस्मादु हैतद्य आसक्ति सत्यं वदत्यैषावीरतर इवैव भवत्यनात्यतर-इव स ह त्वेवान्ततो भवति देवा वान्ततो भवन्। श०९।५।१।१६ ॥ ( उहालकः ) तस्मै (प्राचीनयोग्याय ) हैता शोकनगं व्याहतिमुवाच यत्सत्यं तस्मादु सत्यमेव वदेत् । श० ११ । । ।३।
.
., स यः सत्यं वदति स दीक्षितः कौ०७।३॥ ,, सत्ये होव दीक्षा प्रतिष्ठिता भवति । श०१४ । ६ । ९ । २५ ॥ , तस्यै वाचः सत्यमेव ब्रह्म । श०२११।४।१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org