________________
सत्याशीः] सत्यम् सत्यं ब्रह्म । श० १४ । ८।५।१॥ ., सत्यं ब्रह्मणि (प्रतिष्ठितम् ) । ऐ० ३ । ६॥ गो० उ० ३।२॥ ,, आपः सत्य (प्रतिष्ठिताः )। ऐ० ३।६॥ गो० उ०३।२॥ ,, तद्यत्तत्सत्यम् आप एव तदापो हि वै सत्यम् । श०७।४।
,, सत्यं वा एतत् । यर्षति । ते १।७।५।३॥ , असावादित्यः सत्यम् । तै०२।१ । ११ । १ ॥ , तद्यत्सत्यम् । अलोस आदित्यः । श०६।७।१।२॥
तद्यतत्सत्यम् । असौ स आदित्यो य एष एतस्मिन्मण्डल
पुरुषः । श०१४। ८ । ६ । ३॥ ,, सत्यमेष य एष (आदित्यः) तपति। श०१४।१।२।२२॥
(यजु० ११।१७) अयं वाऽ अग्नितमसावादित्यः सत्यं यदि वासो ( आदित्यः) ऋतमय ( अग्निः) सत्यमुभयम्वेतद.
यमग्निः । श०६।४।४।१० ॥ ,, सत्यं वै शुक्रम् । श०३।६।३।२२।। ,, सत्यं वै हिरण्यम् । गो० उ०३।१७ ।। .. प्राणा वै सत्यम् । श०१४।५।१ । २३ ॥ .. चक्षु सत्यम् । तै०३।३।५।२॥ " एतद्व मनुष्येषु सत्यं यच्चक्षुः । गो० उ०२।२३॥
इयं (पृथिवी) एव सत्यमिय होवैषां लोकानामद्धातमाम् ।
श०७।४।१।८॥ ,, नामरूपे सत्यम् । श०१४ ४।४।३॥ , श्रद्धा पत्नी सत्यं यजमानः। ऐ०७ ॥१०॥ ,, सत्य ह होतैषामासीत् यद्विश्वसृज आसत। तै०३ । १२
९॥३॥ सत्याचर्षणीदना ( ऋ० ४ । १७ । २० ) इयं (पृथिवी ) वै सत्यावर्ष
णीधदना । ऐ०३। ३८ ॥ सत्यानृते वाचो वा एतौ स्तनौ, सत्यानृते वाव ते (द्व अक्षर)। गो०
उ०४।१९॥ सत्याशीः साम हि सत्याशीः । तां० ११ । १०॥ १० ॥१३ । १२ । ७ ॥
१५।५।१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org