________________
( .६७ )
सत्यम् सजाताः प्राणा वै सजाताः प्राणैर्हि सह जायते । श. १ ।।
मजू: ( यजु० १४ । ७) अथैवैतद्यजमान एनाभिदेवताभिः (ऋत्वा.
दिभिः) सयुग्भूत्वैताः प्रजाः प्रजनयति तस्मादु सर्वस्वेव सजः
सजूरित्यनुवर्तते । श० ८।२।२। ७ ॥ सअयम् (साम) ते देवा असुरान् सञ्जयन समजयन् यत्समजय.
स्तस्मान्स अयम्पशूनामवरुध्य सञ्जय क्रियन । तां०१३
सत् तयोः ( सदसतो. ) यत सत् नमाम तन्मनस्स आणः ! जै.
उ० १ । १३ । २॥ ,, सदमृतम् । श०१४।४।१।३१॥ सतमा योनिरसतश्च (यजु० १३ । ३) इमे वै लोकाः सतश्च योनिरसतश्च
यश्च ह्यस्ति यश्च न तदेभ्य एव लोकेभ्यो जायते ।
श०७।४।१।१४॥ खतोहती शिथिलरिव वा एतच्छन्दो यत्मनोबृहती। तां०१५॥१०॥३॥
शिथिलमिव वा एतत् छन्दश्चराचरं यत् सतबृहती। तां० १७। १ । १२॥ सतोवृहत्या वै दवा इमान् लोकान् व्याप्नुवन्निमानेवैताभिल्लोकान् व्याप्नोति । तां० १६ । ११ । ९॥ प्राणाः सताबृहती। ऐ२६।२८ ॥ गो० उ०६।८॥ पशवः सनोबृहती। ऐ०६।२८ ॥ गो० उ०६।८॥
प्रजाः सनोबृहती । गो० उ०६।८॥ सस्पतिश्चेकितानः ( यजु. १५ । ५१) सरपातेश्चेकितान इत्ययमग्निः
सतां पतिश्चेतयमान इत्येतत् । श० ८ । ६ ।
३॥२०॥ सत्यम् तदेतत्यक्ष सत्यमिति स इत्यकमक्षरं तीत्येकमक्षरम म
त्येकमक्षरं प्रथमोत्तने अक्षरे सत्यं मध्यतोऽनृतम् । श०१४ ।
८।६।२॥ ., तद्यत्तत्सत्यम् । त्रयी सा विद्या । श०९।५ । १ ! १८ ॥ ,, सत्यं वा ऋतम् । श०७।३।१।२३ ॥ १४।३।११८॥
तै०३।८।३।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org