________________
सजाता:
संस्कारः यस्य (ब्राह्मणस्य ) गर्भाधानपुंसवनसीमन्तोनयनजातकर्म
नामकरणनिष्क्रम गानप्राशन गोदानचूडाकरणोपनपनाप्लवनाग्निहोत्रवतचर्यादीनि कृतानि भवन्ति स सान्तपनः ।
गा० पू०३ । २३ । संस्तुप्छन्दः (यजु, १५ । '.) बागेव सस्तुप्छन्दः। श०८।
संस्थाः यास्मत संस्था या एवेतास्सप्त होत्राः प्राविषट्कुर्वन्ति ता
एव ताः । जै० उ०१।२१ ॥ ४॥ संस्थितयषि ( देवाः) यत्समम्थापयंस्तस्मात्मस्थितयजूपि । श.
।।१ । २९ ॥ संस्रवभागाः वसयो वे रुद्रा आदित्या सत्रावभागाः ( 'सनव
भागा'-यजु०२।१८ ॥ विलीनमाज्यं संनव इति मही
धरः) ते० ३।३।९।७॥ सहितः ( यजु० १८ । ३९. ) असो वा आदित्यः सहित एष ह्य हो
रात्र संदधाति । श०९।४।।८॥ संहितम् ( साम ) तहेवाः साहतेन समदधुर्य्यत्समदधुस्तस्मात्संहि.
तम् । तां८।४।९॥ .. सहितं भवति यक्षरणिधनं प्रतिष्ठाय प्रतिष्ठायव सत्र
मासते । तां० ११ । ५।४॥ ,, सहितं भवति यक्षरणिधनं प्रतिष्ठायै । तां०१५ । ११ । ३ ।। सकवः देवानां व एतद्रूपं यत्सक्तवः । श० १३ ॥ २ ॥१॥३॥
" प्रजापतर्वा एताम् । यत्सक्तवः । तै०३।८।१४। ५ ॥ सखा सखायः सप्तपदा अभूम । तै० ३।७।७।११ ॥ सखा भक्षः प्राणो वै सखा भक्षः। श०१ ! ८।१।२३ ॥ सगरा सगरा रात्रिः ( सगरः ऋतुविशेषः-तैत्तिरीयसंहितायां ४:
४। ७ । २॥५।३।११। ३॥ सायणमाष्ये ऽपि )। श. ११
७।२।२६॥ सङ्गवः ( कालविशेषः ) मित्रस्य सङ्गयः। ते. १।५।३।१॥ सजाताः (= 'शातयः" इति सायणः ॥ यजु. १६१७) भूमा वै खजाता।
श०१।२।१।७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org