________________
( १६३ )
संवत्सरः] द्वाविधेशस्तद्यत्तमाह वर्च इति संवत्सरो हि सर्वेषां भूतानां
वर्चस्विनमः : ०८।१६! संवत्सरः संवत्तरी वाव सम्भरणस्त्रयोविशः ( यजु १४ । २३)
तस्य त्रयोदश मापाः सप्तऽतयो ऽअहोराने संवत्सर एव सम्मरणस्त्रयोधि शस्तद्यत्तमाह सम्भरण इति संवत्सरी हिसर्वाणि भूतानिलम्भृतः ' श० ८।४।।१७॥
चतुर्विशासंवत्सरः । तां०४।१०॥ , चतुर्विशत्यर्धमासो व संवत्सरः । ऐ० ८।४॥ ,, संवत्लगे वाव गर्भाः पञ्चविशस्तस्य चतुर्विशतिरधमा.
साः संवत्सर एव गर्भाः पञ्चविशः । श० ८।४।१।१६॥ ,, संवत्लरा वाव प्रतिष्ठा त्रयस्त्रिशः ' (यजु० १४ । २३)
तस्य चतुर्दिशतिरर्धमासाः षड् ऋतवो द्वेऽअहोगः संव. न्सर एव प्रतिष्टा त्रयस्त्रिशस्तद्यत्तमाह प्रतिष्ठेति संवसरो हि सर्व भूतानां प्रतिष्ठा । श० ८ ! ४ । १ । २२ ॥ संवत्सरा वाव बना विष्ट चतुस्त्रि शस्तस्य चतुर्विथ. शतिरधमासाः सप्तऽतवाद अहोरात्र संवत्सर एव प्रध्नस्य विष्ट चतुस्त्रियशः (यजु, १४ । २३)। श०८।४।१।२३ ।। संवत्सरो वाव विवौ ऽटाचत्वरितः (यजुः १४ . २३) षडिशतिरर्थमासास्त्रये दश मासाः सतऽर्तवोढे अहोरात्र तद्यत्तताह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि विव. तन्ते । श० ८।४।१।२५ ॥ त्रीणि वै पष्टि शतानि संवत्सरस्थाहाम् । को० ११।७॥ श्रीणि च ह वै शतानि षधिश्व संवत्सरस्याहोरात्राणि । मो०
पू०५।१॥ । एतावान्दै संवत्सरो यदहोरात्रे । को० १७१५॥ , विरूपः ( =नानारूपः) संवत्सर । तां० १४ : ९८॥
यस्मादेषा समाना सती षडहविमाकर्नानारूरा तस्माद्विरूपः
संवत्सरः। तां० १०।६।७।। " पडहो वा उ सर्वः संवत्सरः। को० १९ । १०॥ , नवाहो षै संवत्सरस्य प्रतिमा । २०३।१२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org