________________
[संवत्सरः संवत्सरः संवत्सरस्य प्रतिमा यां ( एकाकारूपां) त्वा रात्रिं यजा.
महे । मं० २१ २ १८॥ . संवत्सरस्थ या पत्नी एकाएकारूपा) सा नो अस्तु सु.
मङ्गली ( अर्थव.३।१०।२)। मं० २।२।१६ ॥
एषा वै संवत्सरस्य पत्नी यदेकाष्टका। तां । ५ ॥ ९ ॥ २॥ , मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी। कौ०४।
४॥ १॥ तां०५। ९ १ ८ ॥ गो० उ० १ । १९ ॥ ,, मुखं ( संवत्सरस्य ) उत्तर फल्गुन्या पुच्छं पूर्वे । गो० उ०
., एपा ह संवत्सरस्य प्रथमा रात्रिर्यत्फाल्गुनी पौर्णमासी।
श०६ । २।२।१८॥ . एषा वे प्रथमा रात्रिः संवत्सरस्य यदुत्तर फल्गुनी । ०।।
१। २०९। एषा वै जघन्या रात्रिः संवत्सरस्य यत्पूर्व फल्गुनी । ते० १ ।
किं नु ते मयि (संवत्सरे ) इति । अयम्म आत्मा। स (आत्मा) में त्वयि (संवत्सर)। जे० उ०३।२४।८॥
आत्मा वा एष संवत्सरस्य योद्वषुवान् । ता० ४।७।१॥ , आत्मा से संवत्सरस्य विषुवानहानि पक्षी (दक्षिणः पक्ष
उत्तरः पक्षश्च ) । गो० पू० ४ ॥ १८ ॥ आत्मा वै संवत्सरस्य विषुवानङ्गानि मासाः। श० १२ ।
अथ ह वाऽ एष महासुपर्ण एव यवत्सरः। तस्य यान्पु. रस्ताहिषुवतः षण्मासानुपयन्ति सो ऽन्यतः पक्षो ऽथ यान्पडपरिष्टात्सो ऽन्यतर आरना विषुषान् । श० १२:२।
, संवत्सरो वै व्रतं तस्य वसन्त ऋतुर्मुख ग्रीष्मश्च वर्षाच
पक्षौ शरन्भध्य हेमन्तः पुच्छम् । ता० २६ । १५ ॥ २ ॥ तस्य । संवत्सरस्य ) वसन्तःशिरः ! तै० ३ । ११ । १० । २॥ वर्षा उत्तरः ( पक्षा संवत्सरस्य )। ते ३ । ११ ! १० १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org