________________
[ संवत्सरः
( ५६२ )
संवत्सरः द्वादश वा वै त्रयोदश वा संवत्लरस्य मासाः । श० २ १ २ ।
३ । २७ ॥ श०५ । ४ । ५ । २३ ॥
संवत्सरस्य प्रतिमा वै द्वादश रात्रयः । तै० १ । १ । ६ । ७ ॥ १ । १ । ६ । १० ॥
त्रयोदश वै मानाः संवत्सरस्य । श० ३ । ६ । ४ । २४ ॥
एतावान्वै संवत्सरो यदेव त्रयोदशो मासस्तत्रैव सर्वः संवत्सर आतो भवति । कौ० १९ । २ ॥
एतावान् संवत् यदेष त्रयोदशो मासस्तदत्रैव सर्वः संवत्सर आप्तो भवति । की० ५ | ८ ॥
स एष संवत्सरः प्रजापतिः षोडशकलः । श० १४ । ४ ।
99
ܕܝ
39
"
19
19
"
19
13
."
३ । २२ ।।
संवत्सरः सप्तदशः। तां० ६ । २ । २ ॥
तद वै संवत्सरो द्वादश मासाः पञ्चर्तयः । श० ६ |
२।२।८ ॥
संवत्सर एवं मप्तदशस्यायतनं द्वादश मासाः पञ्चर्तव एतदेव सप्तदशस्यायतनम । तां १० । १ । ७ ॥
द्वादश वै मासाः संवत्सरस्य पञ्चतंव एष एव प्रजापतिः सप्तदशः । श० १ | ३ | ५ | १० ॥
सप्तदशो वै प्रजापतिदश मासाः पंचतवो हेमन्तशिशिरयोः समासेन तावान्त्संवत्सरः, संवत्सरः प्रजापतिः । ऐ०१ । १ ।
संवत्सरो वा प्रतूर्तिरष्टाशः (यजु० १४ । २३) तस्य द्वादश मासाः पञ्चर्तवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति । श० ८ । ४ । १ । १३ ॥
संवत्सरो वाव तपो नवदशः (यजु० १४ । २३ ॥ ) तस्य द्वादश मासाः षड् ऋतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति । श० ८ । ४ । १ । १४ ॥
संवत्सरो वाव व द्राविशः (यजु ० १४ । २३) तस्य द्वादश मासाः सप्तऽर्तवो द्वेऽअहोरात्रे संवत्सर एव वच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org