________________
संवत्सरा] संवत्सरः संवत्सरो वै देवानां जन्म । श० ८।७।३ । २१ ॥ ,, संवत्सरः खलुबै देवानां पूः । नै० १ ! ७१७ ॥ ५ ॥ , तस्य (संवत्सरस्य । वरन्त एव द्वार हेमन्तो द्वारं तं वाऽ
एत संवत्सर, स्वर्ग लोकं प्रपद्यते । श० १॥ ६।१।१६ ॥ , संवत्सरः सुवर्गो लोकः । तै० २।२।३।६॥ ३९ । २।
२॥ श० ८।४ ।२४॥ ८।६।१।४॥ तां० १८ । २४॥
मध्ये ह संवत्सरस्य स्वर्गो लोकः । श०।७।४।११ ॥ , संवत्सरो वाय नाकः पत्रिशस्तस्य चतुर्विशतिरध.
मासा द्वादश मालास्तयत्तमाह नाक इति न हि तत्र गताय
कस्मैचनाकं भवति । श० ८ । ४ । २ । २४ ॥ " संवत्सरो वै देवानां गृहपतिः। तां० १०.३॥ ६॥ , एकं वा एतद्देवानामहः । यत्संवत्सरः । तै०३।९।२२।२॥ ., सद्यो वै देवानां संवत्सरः । तां०१६ । ६ ११ ॥ ,, हम उ लोकाः संवत्सरः। श०८।२।१।१७।। ., सर्ववै संवत्सरः । श०१।१।१।१६।२ । ७।२:२४ ।।
४।२।२।७॥१०।२।५।१६ ॥ १।१ । २ ॥ १२ ॥ , संवत्सर इद सर्वम् । श. ८ । ७।१।१॥ " संवत्सरो वाऽ ऋतव्याः (इष्टकाः): श०८।६।१४॥
८।७।१।१॥ ,, ऋनवः मंवत्सरः । तै० ३ । ९ । ९ । १ ॥ , ऋषभो वा एष ऋतूनाम् । यत्संवत्सरः । तस्य त्रयोदशो
मासो विष्टपम् । २०३।८।३।३।। , प्रयो वा ऋतवः संवत्सरस्य । श० ३।४।४। १७ ॥ ११ ।
।४।११॥ , त्रेधा विहितो वै संवत्सरः । के० १६ । ३॥ , पञ्चऽर्तवः संवत्सरस्य ! श० १ । ५। २ । १६ ॥३।१।
४।२०॥ ,, षहवाऽ ऋतवः संवत्सरस्य । श०१।२।५ । १२ ॥ ॥ सप्तऽर्तवः संवत्सरः । २०६।६।१।१४॥ ७।३।।
९॥९॥ १।१ । २६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org