________________
( ५५७ )
संकृति] पोशी ( शस्त्रम् , स्तोत्रम् , ग्रहः ) अथो षोडशं वा एतत्स्तोत्रं षोडशं
शखं तस्मात्षोडशीत्याख्यायते । कौ०१७ ॥१॥ , षोळश स्तोत्राणां षोडश शस्त्राणां घोळशभिरक्षरैरादसे
षोळशभिः प्रणौति घोळशपदानिविदं दधाति तत्वोळशिनः षोळशित्वम् । ऐ०४।१॥ किं षोडशिनः षोडशित्वं षोडश स्तोत्राणि षोडश शस्त्राणि
षोडशभिरक्षरैरादत्ते । गो० उ०४ । १९ ॥ ,, वृषण्वबै पोळशिनो रूपम् । ऐ० ४।४॥
सर्वेभ्यो वा एष सवनेभ्यः सन्निर्मितो यत्षोळशी । ऐ०४॥४॥ सर्वेभ्यो वा एष छन्दोभ्यः सनिर्मितो यषोळशी । ऐ०४।३,४॥ सर्वेभ्यो वा एष लोकेभ्यः सन्निर्मितो यत् पोळशी । ऐ०४ा४॥ त्रिवृद्ध षोडशी । कौ० १७ । ३॥ आनुष्टुभो वै षोडशी। कौ० १७ । २,३॥ आनुष्टुभो वा एष वज्रो यत्षोडशी । कौ० १७ । १॥ वज्रो वा एष यत्षोळशी । ऐ.४।१॥ वज्रो वै षोडशी । तां० १२ । १३ । १४ ॥ १९ । ६।३॥ गो० उ०२ । १३॥ वजः षोडशी। ष०३।११॥ इन्द्रियं वार्य षोडशी । तां० २१ । ५।६॥ वीर्य षोडशी । श. १२।२।२।७॥
अतिरिक्तो वै षोडशी । तां०६।१।५॥ , अपछदिव वा एतयक्षकाण्डं यत् षोडशी (साम) । तां०
१८ । ६ । २३ ॥ , एकविंशायतनो वा एष यत् पोडशी सप्त हि प्रातःसवने
होत्रा वषट् कुर्वन्ति सप्त माध्यन्दिने सपने सप्त तृतीये
सवने । तां० १२॥ १३॥ ८॥ हीवन्ती पङ्क्तिश्छन्दो मरुतो देवता ष्ठीवन्तौ : श० १० १३ । २॥१०॥
(स) संकृति (साम) संकृति भवति स कृत्यै। तां० १५ । ३ । २८ ॥ , महा एतदष्लीयत तहेवा देवस्थाने तिष्ठन्तः संकृतिना
समस्कुर्व स्तर संकृतेः संकृतित्वम् । ता० १५ । ३ । १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org