________________
[संवत्सरः ( ५५८ ) संक्रोशः ( सामविशेषः , एतेन वा अङ्गिरसः संक्रोशमानाः स्वर्ग लोक... मायन् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते
तुष्टुवानः । तां० १२ । ३। २३॥ संज्ञपनम् यत्पशुॐ संज्ञपयन्ति विशालति तत्तं नन्ति (पश्यत-ऐ०
२।६,७॥ ७।१॥ कौ०१०।४,५ ॥ गो० पू०३।१८॥
गो० उ०२।१॥)। श०२।२।२।१॥ ११ । १ । २॥१॥ " अथैतत्पशुघ्नन्ति यत्संज्ञपयन्ति यद्विशासति । श०३।८।
२॥४॥ , नन्ति वा एतत्पशुम् । यदेन संज्ञपयन्ति । श०१३।२।
८॥२॥ संयच्छंदः ( यजु. १५ । ५) रात्रि संयच्छन्दः । श० ८।५।२।५।। संयद्वसुः ( यजु० १५ । १८) यत्संयद्वसुरित्याह यहि संयन्तीतीदं
वस्विति । श० ८।६।१ । १९ ॥ संयाज्ये प्रतिष्ठे वै संयाज्ये । कौ०७।६ ॥ संवत्सरः स ऐक्षत प्रजापतिः। सर्व वाऽ अत्सारिषं य इमादेवता असू.
क्षीति ससर्वत्सरो ऽभवत् सर्वत्सरो ह वै नामैतद्यत्संवत्सर इति । श० ११ । १ । ६ । १२ ॥ यः स भूतानां पतिः संवत्सरः सः । श०६।१ ।३।८॥ संवत्सरो वै प्रजापतिः। श०२।३।३। १८ ॥३।२।।
४॥५॥ १।२।९॥ । संवत्सरो वै प्रजापतिरेकशतविधः। श०१०।२।६।१॥
संवत्सरः प्रजापतिः। ऐ०१ । १, १३, २८ ॥३॥ १७ ॥ तां० १६ । ४ । १२ ॥ गो० उ०३ । ८ ॥ ६ ॥ १॥ तै० १। ४। १०।१०॥ स (संवत्सरः) एव प्रजापतिस्तस्य मासा एव सहदक्षिणः। तां०१०।३।६॥
सवै संवत्सर एव प्रजापतिः। श०१।६।३।३५ ॥ , प्रजापतिः संवत्सरः । ऐ० ४ । २५ ।।
स एष प्रजापतिरेव संवत्सरः । कौ०६ । १५॥ में संक्स रो यक्षा प्रजापतिः । श०१।२।५।१२।२।२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org