________________
[ षोडशी
( ५५६ )
षोडश कलाः तस्माऽ एतस्मै सप्तदशाय प्रजापतये । एतत्सप्तदशमनं समस्कुर्वन्य एष सौम्योध्वरो ऽथ या अस्य ताः षोडश कला एते ते षोडशऽर्त्विजः । श० १० । ४ । १ । १६ ।।
तस्य ( संवत्सरस्य प्रजापतेः ) रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला | श० १४ | ४ | ३ | २२ ॥
39
"
"
""
15
"
32
"
14
39
11
39
षोडशी (यजु० १५ । ३) एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभमन्तरिक्षं वतस्रो दिशः एष एव वज्रः पञ्चदशस्तस्यासावेवादित्यः षोडशी वज्रस्य भर्त्ता । श० ८ ।५ । १ । १० ॥
असो वै षोडशी यो ऽसौ ( सूर्य्यः ) तपति । कौ० १७ ॥ १ ॥
षोडशकलो वै चन्द्रमाः । ष० ४ । ६ ॥
षोडशकलो वै पुरुषः । श० ११ | १ | ६ | ३६ || तै० १ |
७ । ५ । ५ ॥
यो वै कला मनुष्याणामक्षरं तद्देवानाम् ॥ तद्वै लामेति asअक्षरे । त्वगति द्वेऽअसृगिति द्वे मेद इति द्वे मा समिति द्वे स्त्रावेति द्वेऽअस्थीति द्वे मजेति द्वे ताः षोडश काला अथ य एतदन्तरेण प्राणः संचरति स एव सप्तदशः प्रजापतिः : । श० १० । ४ । १ । १७ ॥
अष्टावेवास्य ( प्रजापतेः ) कलाः सावित्राण्यष्टौ वैश्वकर्मणान्यथ यदेतदन्तरेण कर्म क्रियते स एव सप्तदशः प्रजापतिः । श० १० । ४ । १ । १६ ।।
षोडशकला वै पशवः । श० ११ | ८ | ३ | १३ ॥ १३ ॥ ३ । ६ । ५ ॥
षोडशकलाः पशवः (शिरो ग्रीवा मध्यदेहः पुच्छमिति चत्वार्य्यङ्गानि च चत्वारः पादाः अष्टौ शफा इत्येवं षोडनसंख्याका इति सायणः) । तां० ३ | १३ | २ || १६ | ६|२|| षोडशकलं वा इदं सर्वम् । कौ० ८ । १ ॥ १६ ॥ ४ ॥ १७ । १ ॥ २२ ॥ ६ ॥ ० १३ । २ । २ । १३ ॥
इन्द्रो ड वै षोडशी । श०४ । ५ । ३ । १ ॥
इन्द्रो हि षोडशी । श० ४ । २ । ५ । १४ ॥
इन्द्र उ ने षोडशी | कौ० १७ । १, ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org