________________
। ५५५ ) षोडश कलाः ] षष्ठमहः देवक्षेत्रं वा एतद्यषष्ठमहः । ऐ० ५। ६ ॥
, देवक्षेत्रं वै षष्टमहः । गो. उ०६।१०॥ ,, सर्वदेवत्यं षष्ठमहः । कौ० २१ । ४॥ , प्राजापत्यं वै षष्ठमहः । कौ० २३ । ८॥ २५ । ११, १५ ॥ , पुरुष एव षष्ठमहः । कौ०२३।४॥
सर्वरूपं वै षष्ठमहः कौ० २१ ॥ ४॥ २३ ॥ ७॥ " आतिच्छन्दसं वै षष्ठमहः । कौ २३ । ६, ८ ॥ २६ ॥ ५ ॥
, अन्तः षष्ठमहः । कौ० २३ । ७ ॥ २६ ॥ ८ ॥ षष्ठो चितिः स्वर्ग एव लोकः षष्ठी चितिः । श० ८।७।४ । १७ ॥
, शिर एव षष्ठी चितिः । श० ८ । ७ । ४ । २१॥ पोडशः ( स्तोमः ) हीना वा एते हीयन्ते ये व्रात्यां प्रवसन्ति न हि
ब्रह्मचय्यंञ्चरन्ति न कृषिन्न वाणिज्या, षोडशो वा एत
स्तोमः समाप्तुमर्हति । तां०१७ । १।२॥ .. मरुत्स्तोमो वा एषः ( षोडशः स्तोमः )। तां० १७ । १३॥ पोरश कला: षोडशकलं वै ब्रह्म ! जै० उ० ३ । ३८ ॥ ८॥
सञ्चाऽसञ्चाऽसच सच वाक् च मनश्च [ मनश्च | वाक् च चक्षुश्च श्रोत्रं च श्रोत्रंच चक्षुश्च श्रद्धा च तपश्च तपश्च श्रद्धाच तानि षोडश ॥षोडशकलम्ब्रह्म । जै० उ०४।२५ । १-२॥ षोडशकलः प्रजापतिः। श०७।२।२।१७॥ स ( प्रजापतिः ) हैवं षोडशधा ऽऽत्मानं विकृत्य साधं समैत् । जै० उ०१ । ४८ । ७॥ स एष संवत्सरः प्रजापतिः षोडशकलः । श०१४।४। ३।२२॥ स (प्रजापतिः ) षोडशधा ऽऽत्मानं व्यकुरुत (१) भद्रं ब (२) समाप्तिश्चा (३) ऽऽभूतिश्च (४) सम्भूतिश्च (५) भूतं च (६) सर्व च (७) रूपं चा (८ ऽपरिमितं च (6) श्रीश्च (१०) यशश्व (११) नाम चा (१२) ऽयं च (१३) सजाताभ (१७) पयश्च (१५) महीया च (१६) रसमा जै० उ०१।४६।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org