________________
[षष्ठमहः
( ५५४ ) लोकानुश्लोको श्लोकानुश्लोकाभ्या* (सामविशेषाभ्यां) हविर्भाने उप
तिष्ठन्ते कीर्तिमेव तज्जयन्ति ( श्लोकः कीर्तिम् यशः । अमरकोशे कां० ३। नानार्थवर्गे। श्लो. २) । तांक
५।४।१०॥ ः न श्वः श्वमुपासीत को हि मनुष्यस्य श्वो वेद । श० २।१।३१९॥ श्वा अनृत. स्त्री शूद्रः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत । श०
१४ । १।१।३१॥ पात्राः (यजु० ५। ३४) शिवा ह्यापस्तस्मादाह (हे आपो यूयं) श्वात्रा
स्थति (श्वात्राः शिवाः) । श० ३।६।४। १६ ॥
षट्त्रिंशः ( स्तोमः ) "नाकः षट्त्रिंशः” इत्येतं शब्दं पश्यत । षट्पादः अग्निः षट्पादस्तस्य पृथिव्यन्तरिक्ष द्यौराप ओषधिवनस्प.
__ तय इमानि भूतानि पादाः । गो० पू० २।९॥ परमानि (वेदानाम्) चत्वारो ऽस्यै (स्वाहायै) वेदाः शरीर षडला.
न्यङ्गानि । १०४।७॥ ,, तस्मात्कारणं बमो वर्णानामयमिदं भविष्यतीति षडाविद
स्तत्तथा ऽधीमहे । गो० पू०१।२७ ॥ परहः पडहो वा उ सर्वः संवत्सरः । कौ० १९ । १०॥ पढोता तस्मै (ब्रह्मणे) षष्ट हूतः प्रत्यशृणोत् । स पढ्तो ऽभवत्
षड्तो ह वै नामैषः । तं वा एत, षड्दृत सन्तं षद. ढोतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः । तै० २। ३।११ । २-३॥
धाता षड्ढोता । तै० २ । ३।१।१॥ " धाता षड्ढोत्रा । तै०२।२।८।४॥ " धाता षड्ढातृणा होता । तै०२।३।५।६॥ , वाग्घोता षड्ढोतृणाम् । तै० ३ । १२ । ५ ॥ २॥
, पशुबन्धः षड्ढोतुः (निदानम्)। तै०२ । २ । ११ ॥६॥ षष्ठमहः देवायतनं वै षष्ठमहः । कौ० २३ । ५॥
" स्वर्गों वै लोकः षष्ठमहः। ऐ० ६। २६, ३६ ॥ गो० उ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org