________________
( ५५३ )
इमं कम्मं यज्ञो वै श्रेष्ठतमं कर्म । श० १ । ७ । १ । ५ ॥
श्रेष्ठो रश्मिः (यजु० २ । २६ ) एष वै श्रेष्ठो रश्मिर्यत्सूर्य्यः । श० १ । ९ । ३ । १६ ॥
लोणा ( =श्रवणनक्षत्रमिति सायणः ) यदश्लोत् । तच्छ्रोणा । तै० १ ।
५।२७८, ६ ॥
शृण्वन्ति श्रोणाममृतस्य गोपां महीं देवीं विष्णुपत्नी मजू र्याम् । तै० ३ । १ । २ । ५–६ ॥
I
विष्णोः श्रोणा । तै० १ । ५ । १ । ४ ॥
I
"
श्रोणी जगती छन्द आदित्यो देवता श्रोणी । श० १० । ३ । २ । ६॥
श्रोणी द्वियजुः (इष्टका) । श० ७ | ५ | १ | ३५ ॥
"3
39
श्रोत्रम् श्रोत्रं हृदये (श्रितम्) । तै० ३ । १० । ८ । ६ ॥
:)
31
"
"
:::
99
"
"
99
"
32
.9
,
श्रौतकक्षम् 1
"
श्रोत्रं वै ब्रह्म श्रोत्रेण हि ब्रह्म शृणोति श्रोत्रे ब्रह्म प्रतिष्ठितम् । ऐ० २ । ४० ॥
श्रोत्रं वै सम्राट् ! परमं ब्रह्म । श० १४ । ६ । १० । ११ ॥
श्रोत्रं वा अपां सधिः (यजु० १३ । ५३) । श० ७/५/२/५५|| श्रोत्रं वै पर रजो दिशो वै श्रोत्रं दिशः परं रजः । श०
श्रोत्रं पङ्क्तिः । श० १० । ३ । १ । १ ॥
श्रोत्रं वै सम्पच्छ्रोत्रं हीमे सर्वे वेदा अभिसम्पन्नाः । श० १४ ।
९।२।४ ॥
श्रौतकक्षम् (साम) इन्द्राय मद्वने सुतमिति श्रौतकक्षं क्षत्रलाभ प्रक्षेत्र
मेवैतेन भवति । तां० ९ । २ । ७ ॥
७।१।२।२० ॥
यत्तच्छ्रोत्रं दिश एव तत् । श० १० | ३ | ३ | ७ ॥
तद्य सच्छ्रोत्रं दिशस्ताः | जै० उ० १ । २८ । ६ ॥
श्रोत्रं वै विश्वामित्र ऋषियेदेनेन सर्वतः शृणोत्यथो यदस्मै सर्वतो मित्रं भवति तस्माच्छ्रोत्रं विश्वामित्र ऋषिः (यजु० १३ । ५७) । श० ८ । १ । २ । ६ ॥
श्रोत्रं विश्वे देवाः । श० ३ । २ । २ । १३ ॥
विश्वं हि श्रोत्रम् । श० ७ । ५ । २ । १२ ॥
यच्छ्रोत्रं स विष्णुः । गो० उ० ४ ॥ ११ ॥
वागिति श्रोत्रम् । जै० उ० ४ । २२ । ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org