________________
[ श्रेष्ठतमं कर्म
( ५५२ )
श्रीः श्रीवै पशवः श्रीः शक्कर्यः । तां० १३ । २ । २ ॥
श्री श्रायन्तीयम् ( साम ) । तां० १४ । ४ । ५ ॥ श्रीः पृष्ठ्यानि । कौ० २१ ॥ ५ ॥
श्रियै वा एतद्रूपं यद्वीणा । श० १३ । १ । ५ । १ ॥ यदा वै श्रियं गच्छति वीणास्मै वाद्यते । श० १३ । १ ।
पुरुषः
५ । १ ।
श्री स्वरः । श० ११ । ४ । २ । १० ॥
रात्रिरेव श्रीः श्रियां द्वैतद्राज्यार्थं सर्वाणि भूतानि संवसन्ति ।
श० १० । २ । ६ । १६ ॥
श्री राष्ट्रम् | श० ६ । ७ । ३ । ७ ॥
,,
>>
""
""
""
"2
"
ܕܝ
23
"
""
93
39
99
"
श्री
राष्ट्रस्य भारः । श० १३ । २ । ९ । ३ ॥
श्री राष्ट्रस्याग्रम् । श० १३ । २ । ९ । ७ ॥
श्रीर्वै पिलिप्पिला । श० १३ | २ | ६ | १६ || तै० ३।९ | ५ | ३ || श्रीर्वै वरुणः । कौ० १८ ।९ ॥
( सविता ) श्रिया स्त्रियम् (समदधात् ) । गो० पू० १ । ३४ ॥
श्रीदेवाः । श० २ । १।४।९॥
श्रियै पाप्मा ( निवर्तते ) । श० १० २ । ६ । १९ ॥
1
बहिधैव वै श्रीः । जै० उ० १ । ४ । ६ ॥
1
एकस्था वै श्रीः । कौ० १८ । ९ ॥ २९ ॥ ५॥
99
" एकस्ता (? एकस्था ) वै श्रीः । गो० उ० ६ । १३ ॥
श्रद्धयम् ( साम ) प्रजापतिः पशूनसृजत ते ऽस्मात् सृष्टा अपाक्रामjस्तानेतेन साम्ना श्रधिया एहियेत्यन्वह्वयत्त एनमुपावर्त्तन्त यदेतत्साम भवति पशूनामुपावृत्यै। तां० १५ ।
"9
५। ३५ ।।
पशवो वै श्रद्धयं पशूनामवरुध्यै । तां० १५ । ५ । ३४ ॥
श्रुष्टि: ( यजु० १२ । ६८ ) अन्नं श्रुष्टिः । श० ७ । २ । २ । ५ ॥
श्रेयान् ( अथर्व० ७ । ९ । १ ) तस्मात् ( भूलोकात् ) असावेव (स्वर्गो) लोकः ( श्रेयान् ) । ऐ० १ । १३ ॥
श्रेष्टतमं कर्म (यजु० १ । १ ) यशो हि श्रेष्ठतमं कर्म । तै० ३ । २ ।
१ ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org