________________
( ५.१ )
श्रीः] श्रविष्टाः वसूना श्रविष्ठाः । ते. १।५।१॥ ५ ॥ " अष्टौ देवा वसवः सोम्यासः। चतस्रो देवीरजराः श्रविष्ठाः ।
ने यज्ञं पान्तु रजसः पुरस्तात् । संवत्सरीणममृत स्व.
स्ति । तै० ३ । १ ।२।६॥ भयो वयः (यजु० १२ । १०६) धूमो वाऽ अस्य ( अग्नेः) श्रवो वयः स
ह्येनममुमिलाके स्रावयति । (श्रावयति )। श०७।३।
१। २९ ॥ भायन्तीयम् (ब्रह्मसाम ) यद् ( देवाः सूर्य सप्तसु छन्दःसु) अश्रयन् ।
तच्छायन्तीयस्य श्रायन्तीयत्वम् । तै०१।५।१२।१॥ प्रजापतिः प्रजा असृजत स दुग्धो शिरचानो ऽमन्यत स एतच्छ्रायन्तीयमपश्यत्तेनात्मानं समश्रीणात्प्रजया पशुभिरिन्द्रियेण । तां०९।६।७॥ वरुणस्य वै सुषुत्राणस्य भर्गो ऽपाकामत्स त्रेधापतद् भृगुस्तृत यमभवच्छ्रायन्तीयं तृतीयमपस्तृतीयं प्राविशत् । नां० १८।९।१॥ यच्छ्रायन्तीयं ब्रह्मसाम भवति पुनरेवात्मान सश्री. णाति । तां० १८ ॥ ११ ॥ १ ॥ यच्छायन्तीयं ब्रह्मसाम भवति श्रीणाति चैवैन, ( यज्ञविभ्रष्टं ) सच करोति । तां० ८।२। ११ ॥ श्रायन्तीयं यज्ञविभ्रष्टाय ब्रह्मसाम कुर्यात् । तां०८ ।
२०॥ , श्री. श्रायन्तीयम् । तां० १५ । ४ । ५ ॥ श्रीः अथ यत्प्राणा अश्रयन्त तस्मादु प्राणाः श्रियः। श०६।१।१।४॥ ,, इयं (पृथिवी ) वै श्रीः । ऐ० ८॥५॥ , तस्याः (श्रियः) अग्निरन्नाद्यमादत्त । सोमो राज्यं वरुणः साम्राज्यं मित्रः क्षत्रमिन्द्रो पलं बृहस्पतिर्ब्रह्मवर्चस सविता राष्ट्र पूषा भगर्छ सरस्वती पुष्टिं त्वष्टा रूपाणि । श० ११ ।
४।३।३॥ , श्रीर्वा एकशफम् (अश्वाश्वतरगर्दभरूपम् ) । तै० ३।९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org