________________
श्यामाका: शोक्तम् ( साम ) शक्तिर्वा एतेनाङ्गिरसो ऽअसा स्वर्ग लोकमपश्यत्
स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः।
तां० १२ । ५ । १६ ॥ शोनकय ज्ञः स एष (शोनकयज्ञः ) तुस्तूर्ष माणस्य यज्ञः । कौ०४।७॥ माष्टम् ( साम) नुष्टिा एतेनाङ्गिरसो ऽञ्जसा स्वर्ग लोकपपश्यत्
स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गात् लोकान्न च्यवते तुष्टुवानः।
तां०१३ । ११ । २२॥ ,, अग्नेवा एतत् (श्नौष्टं) वैश्वानरस्य साम । तां० १३।११।२३ ॥ इमशानम् अथास्मै श्मशानं कुर्वन्ति गृहान्वा प्रज्ञानं वा यो वे कश्च
म्रियते स शवस्तस्माऽ एतदन्नं करोति तस्माच्छवान शवानः ह वै तच्छ्मशानमित्याचक्षते परोक्ष इम शा उ हैव नाम पितॄणामत्तारस्ते हाऽमुष्मिल्लोके ऽकत. श्मशानस्य साधुकृत्यामुपदम्भयन्ति तेभ्य एतदन्नं करोति तम्माच्छ्मशान श्मशान ह वै तच्छ्मशानमित्याचक्षते
परोऽभम् । श० १३ । ८ । १ । १॥ श्यामः द्वे वै श्यामस्य (पशोः) रूपेः शुक्लं चैव लोम कृष्णं च । श०
५।१।३।९॥५।२।५। ८॥ , स पौष्णो यच्छयामः (पशुः) । २०५।२।५।८॥ , अहवै शबलोरात्रिः श्यामः(शबलशब्दमपि पश्यत)। कौ०२।९॥ श्यामाका: लोमभ्य एवास्य चित्तमम्रवत् । ते श्यामाका अभवन् ।
श० १२ । ७।१।९॥ तासां (ओषधीनां) एष उद्धारो यच्छयामाकः । गो० उ० १।१७॥ सौम्यं श्यामाकं चरुं निर्वपति । तै० १ । ६।१ । ११॥ अथ सोमायं वनस्पतये श्यामाकं चरुं निर्वपति । श० ५।३।३। ४॥ स (सोमः) एत सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि निरवपत् । ततो वै स ओषधीना राज्यमभ्यजयत् । तै०३।१।४।३॥ एते वै सोमस्यौषधीनां प्रत्यक्षतमां यच्छ्यामाकाः । श० ५।३।३।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org