________________
[शोशुचानः ( ५४८ )
यथाकामवध्यो, यदा वै क्षत्रियाय पापं भवति शूद्रकल्पो ऽस्य प्रजायामाजायत ईश्वरो हास्माद द्वितीयो वा तृतीयो वा शूद्र
तामभ्युपैतोः स शूद्रतया जिज्यूपितः। ऐ०७।२६ ॥ शूद्रः असतो वा एष सम्भूतः । यच्छद्रः। तै०३।२।३।९॥ ,, अनृत स्त्री शूद्रः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत । श०
१४ । १ । १ । ३१ ॥ ,, असुर्य्यः शूद्रः । ते०१।२। ७॥ ., तपो वै शूद्रः । श०१३।६।२॥१०॥ ,, वैश्यं च शूद्रं चानु रासभः । ।०६।४।४।१२॥ ,, तस्मात्पुरस्तात्प्रत्यञ्चः शुद्रा अवस्यन्ति । तै०३।३।११।२॥ ,, म शीद्रं वर्णमसृजत पूषणमियं ( पृथिवी ) वै पूपा । १० १४ ।
४।२।२५॥ शृणवद "श्रवद्व इन्द्रः शृण्वद्वो ऽग्निः" ( यजु० २८ । ६) शृणोतु व
इन्द्रः शृणोत्वग्निरित्याशिषमेव तद्वदते । कौ० २८ ॥ ६॥ शृतम् अथ यदेन (इन्द्र देवाः ) शृतेनैवाश्रयंस्तस्माच्छृतम् । श०
१।६।४।८॥ शैशवम् (साम) शिशर्वा आङ्गिरसो मन्त्रकता मन्त्रकृदासीत् स
पितृन पुत्रका इत्यामन्त्रयत तंपितरोऽन्नधर्मकरोषि यो नः पितृन् सतः पुत्रका इत्यामन्त्रयस इति सो ऽब्रवीदहं वाव पिता ऽस्मि यो मन्त्रकृदस्मीति ते देवेष्वपृच्छन्त ते देवा अघुवनेष वाव पिता यो मन्त्रकृदिति तद्वैस उदजयदुजयति शैशवेन तुष्टुवानः । (मनुस्मृतौ अ०२। श्लो. १५१ ॥
तन्त्रवात्तिके १।३।१०॥)। तां०१३ । ३ । २४॥ शोचिष्केशः (ऋ०३।२७।४) शिश्नं वै शोचिषकेश शिश्न हीद
शिश्निनं भूयिष्ठ शोचयति । श० १ । ४।३।९॥ शोचींषि (यजु० २७ । ११)=अचौषि) ऊर्धा शुक्रा शोचीप्यग्नेरि
त्यू नि ह्येतस्य (अग्नेः) शुक्राणि शोची व्य/षि
भवन्ति । श०६।२।१ । ३२॥ शोशुचानः (यजु० ११ । ४६) (=दीप्यमानः ) विपाजसा पृथुना शोगु.
चान इति । विपाजसा पृथुना दीप्यमान इत्यतत् । श. ६:४।४ । २१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org