________________
( ५४७ )
शुद्रः] नम् यदै समृद्धं तच्छुनम् । श०७।२।२।९॥
या वै दवाना श्रीरासीत् साकमेधैरीजानानां तच्छुनम् ।
श०२।६।३।२॥ एनस्कर्णस्तोमः एतेन वै शुनस्कर्णो वाष्किहो ऽयजत तस्माच्छुन
स्कर्णस्तोम इत्याख्यायते । तां० १७ । १२॥ ६ ॥ यः कामयेतानामयतामुं लोकमियामिति स एतेन यजेत । तां० १७ । १२॥ १॥ प्राणानेवास्य ( यजमानस्थ ) बहिर्णिरादधाति ( स यः जमानः ) ताजक (तस्मिन्नेव काले ) प्रमीयते । नां. १७ । १२ । २॥ भार्भवपवमाने स्तूयमान औदुम्ब- दक्षिणा प्रावृतो (वेष्टितसर्वदेहः) निपद्यते तदेव (तदानीमेव ) संग
च्छते (म्रियते इति सायणः)। तां० १७ । १२ ॥ ५ ॥ शुनासीरः अथ यस्माच्छुनासीर्येण यजेत । यावै देवाना, श्रीरासीत्
साकमेधैरीजानानां विजिग्यानानां तच्छुनमथ यः संवत्सरस्य प्रजितस्य रस आसीत्तत्सीरम् । श०२।६।३।२॥
संवत्सरो वै शुनासीरः । गो० उ० १ । २६ । । , शान्तिर्वै भेषजं शुनासीरौ। कौ० ५। ८॥ ,, शुनासीर्यों बादशकपालः पुरोडाशो भवति । श०२१६।
३।५॥ शुष्णः ( दानवः ) शुष्णो दानवः प्रत्यङ् पतित्वा मनुष्याणामक्षीणि
प्रविवेश स एष कनीनकः कुमारक इव परिभासते। श०३ ।
१।३।११ ॥ शूदः स पत्त एव प्रतिष्ठाया एकविधेशमसृजत तमनुष्टुप् छन्दो
ऽन्वसृज्यत न काचन देवता शूदो मनुष्यस्तरमाच्छूद्र उत बहुपशुरयझियो विदेवो हि, न हि तं काचन देवतान्धसूज्यत
तस्मात्पादावनज्यनातिवर्द्धते पत्तो हि सृष्टः । तां०६।१।११॥ , अयक्षियान्वा एतद्यक्षेन प्रसजति शुद्रांस्त्वद्यांस्त्वत् । श०५।
३।२।४॥ " थ यद्यपः शुदाणां स भक्षः शूद्रांस्तेन भक्षेण जिन्विष्यसि
शूद्रकल्पस्ते प्रजायामाजनिष्यते ऽन्यस्य प्रेष्यः कामोत्याप्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org