________________
[शिरः शिरः यच्छ्रिय समुदौहंस्तस्माच्छिरस्तस्मिन्नेतस्मिन्प्राणा अश्र.
यन्त तस्माद्ववैतच्छिरः । श०६।१।१।४॥ शिरो वै प्राणानां योनिः । श० ७ । ५ । १ । २२॥ ,, प्राणो ऽग्निः शीर्षम् । कौ०८॥ १ ॥ , गायत्रीछन्दो ऽग्निर्देवता शिरः । श०१०।३।२।१॥ , गायत्र हि शिरः । शः ८।६।२।६॥
शिरस्सूक्तम् । जै० उ०३।४ । ३ ॥ विधातु हि शिर इति । तै० ३।३ । ७१ ११ ॥ , त्रिवृद्धि शिरः । श० ८ । ४।४।४॥८।६।२१६॥ , त्रिवृद्धयेव शिरो लोम त्वगस्थि । तां० ५। १३॥ शिर एवास्य त्रिवृत् । तस्मात्तत्त्रिविधं भवति त्वगस्थि
मस्तिष्कः । श०१२ । २।४।९॥ ., त्रिवृतं ह्येव शिरो भवति त्वगस्थि मजा मस्तिष्कम् । गो.
पू०५॥३॥ ,, शिरो वा अग्रे सम्भवतः सम्भवति चतुर्दा विहितं चै शिरः
प्राणश्चक्षुः श्रोत्रं वाग् । तां० २२ । ९॥ ४॥ शिरो हि प्रथमं जायमानस्य जायते । श० ८।२।४। १८ ॥
१०।१।२।५॥ , शीर्षतो वाऽ अग्रे जायमानो जायते । श० ३।४ । १ । १९ ॥ , यस्माच्छीर्षण्येवाग्रे पलितो भवति । श०११।४।१।६॥ , द्विकपाल हि शिरः । श० १०।५।४।१२॥
तस्मादष्टाकपालं पुरुषस्य शिरः। तै० ३।२।७।४॥ प्रादेशमात्रमिव हि शिरः। श० ७।५।१।२३॥ १४।१।
२॥ १७॥ , मध्ये संगृहीतमिव हि शिरः । श० १४ । १ । २ । १७ ॥ ., तस्माच्छि!ङ्गानि मेद्यन्ति नानुमेद्यति न कृश्यन्त्यनुरुश्यति ।
तां० ५। १ । ६॥ , अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः । इदं तच्छिरः । २०१४।५।२।५॥ , शिर एतद्यज्ञस्य यदुखा । श०६।५ । ३ । ८ ॥ ६॥१५॥ ,, शिर एव षष्ठी चितिः । श० ८। ७ । ४ । २१ ॥ ,, श्रीः (=उत्कृष्टं वस्तु) वै शिरः । श. १ । ४ । ५ ॥ ५ ॥ २ । १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org