________________
। ५४३ )
शिपिविष्टः] शाकरम् शाकर मैत्रावरुणस्य । कौ० २५ ॥ ११ ॥
, यद्रथन्तरं तच्छाकरम् ('शकर्य' शब्दमपि पश्यत) ।
शान्तिः शान्तिरापः । श० १।२।२ । ११ ॥ १ । ७।४ । ९, १७ ॥
१।६।३:२,४॥२।६।२।१८॥३।३१।७॥ शापः नैन शप्तम् । नाभिचरितमागच्छति य एवं वेद । ते०३।
१२॥ ५ ॥ १॥ शाम्मदम् (साम) शम्मद्वा एतेनाङ्गिरसो ऽअसा स्वर्ग लोकमपश्यत्
स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः।
तां० १५।५।११॥ शार्करम् (साम) स (शर्करः शिशुमारर्षिः) एतत् सामापश्यत्तेनापो न
समाश्नुत तद्वाव स तीकामयत कामसनि साम शार्करं
काममेवैतेनावरूधे । तां० १४।५।१५॥ शार्दूलः मृत्योर्वा एष वर्णः । यच्छार्दूलः । तै० १ । ७ । ८ ॥१॥ शाला यथा शालायै पक्षसी मध्यम वशमभिसमायच्छन्ति । तै०
१।२।३।१॥ शासः वजः शासः । श०३।८।१।॥
, असिं वै शास इत्याचक्षते । श०३।८।१।४॥ शिक्यम् विशः शिक्यं दिग्मिीमे लोकाः शक्नुवन्ति स्थातुं यच्छ
क्नुवन्ति तस्माच्छिक्यम् । श० ६ । ७।१ ! १६ ॥ ऋतवः शिक्यमृतुभिर्हि संवत्सरः शक्नोति स्थातुं यच्छक्कोति
तस्माच्छिक्यम् । श०६। ७ । १।१८॥ , प्राणाः शिक्यं प्राणैर्षयमात्मा शक्नोति स्थातुं यच्छक्कोति
तस्माच्छिक्यम् । श० ६।७।१ । २०॥ शिपिः पशवः शिपिः । ते०१।३।८।५॥ शिपिविष्टः यमुत्सीत्तमपाराप्सीत्तच्छिपितमिव यज्ञाय भवति त
स्माच्छिपिविष्टायेति । श०११ ।१।४।४॥ एषा वै प्रजापतेः पशुष्ठा तनूर्यच्छिपिविष्टः (एषा वै प्रजापतेः पशुष्ठास्तनूर्या शिपिविष्टवती-काठकसंहिता.
याम् १४॥ १०॥)। तां०१८।६।२६॥ . यो वै विष्णुः शिपिविष्टः। तां०९ । ७।१०३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org