________________
[ शाकरम्
( ५४२ )
शर्म (ऋ० ३ | १३ | ४ ) वाग्वै शर्म । ऐ०२ । ४० ॥
( ऋ० ३ | १३ | ४ ) अग्निर्वै शर्माण्यन्नाद्यानि यच्छति । ऐ० २ । ४१ ॥
शर्वः यच्छa sग्निस्तेन । कौ० ६ । ३ ॥
अग्निर्वै स देवस्तस्यैतानि नामानि, शर्व इति यथा प्राच्या आचक्षते भव इति यथा वाहीकाः, पशूनां पती रुद्रो ऽग्निरिति । श० १ । ७ । ३ । ८॥
आपो वै सर्वः (= शर्वः = रुद्रः ) अद्भ्यो दीद सर्व जायते । श० ६ । १ । ३ । ११ ॥
भवः,
एतान्यष्टौ ( रुद्रः, सर्वः = शर्वः, पशुपतिः, उग्रः, अशनिः, महान्देवः, ईशानः ) अग्निरूपाणि । कुमारो नवमः । श० ६ । १ । ३ । १८ ।।
शम्मलिः शल्मलिर्वनस्पतीनां वर्षिष्टं वर्धते । श० २३ । २ । ७ ॥ ४ ॥ शल्यकः 'तस्याः (गायत्र्याः) अनु विसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत्तच्छल्यको ऽभवत्तस्मात्स नखमिव । ऐ० ३ । २६ ॥
शवः (स्) (यजु० १२ । १०६ || १८ | ५१) बलं वै शवः । श० ७ ॥ ३ ॥ १ । २९ ॥ ९ । ४ । ४ । ३ ॥
शस्त्रम् तद्यदेनच्छ्यति तस्माच्छत्रं नाम । श० ४ । ३ । २ । ३ ॥
विद् शस्त्रम् । प० १ । ४॥
"
99
""
"
99
प्रजा शस्त्रम् । २०५।२।२ । २० ॥
वाग्धि शस्त्रम् । ऐ० ३ | ४४ ॥
"
शस्या (ऋक् ) द्यौर्लोक (द्युलोकं शस्यया (जयति) | श० १४ | ६ |
१॥९॥
39
व्यानः शस्या । श० १४ । ६ । १ । १२ ॥
33
शाकलम् (साम) एतेन वै शकलः पञ्चमे ऽह्नि प्रत्यतिष्ठत् प्रतितिष्ठति शाकलेन तुष्टुवानः । तां० १३ । ३ । १० ॥
शाकलाः प्राणा वै शाकलाः । श० १४ । २ । २ । ३१ ॥
प्राणाः शाकलाः । श० १४ । २ । २ । ५१ ॥
"
शाक्षरम् (साम) (प्रोष्वस्मै पुरोरथम् [ ऋ० १० । १३३ । १] इत्यस्यां गीयमानं शाकरं साम - ऐ० ४ । १३ भाष्ये सायणः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org