________________
शुक्रः २।८॥४।२।४।२०॥ शिल्पानि (शस्त्राणि) प्राणाः शिल्पानि । कौ० २५ ! १२, १३ ॥ __ आत्मसंस्कृतिर्वाव शिल्पानि छन्दोमयं वा एतैर्यजमान आ
त्मानं संस्कुरुते । ऐ० ६ । २७ ।। , आत्मसंस्कृतिर्वै शिल्पानि । गो० उ०६।७ ॥
यद्वै प्रतिरूपं तच्छिल्पम् । श०३।२।१।५॥ विवृद्वै शिल्प नृत्यं गीतं वादितमिति । कौ० २९ ॥ ५॥ तौ वा एताविन्द्रस्तोमो ( अभिजिद्विश्वजितौ ) वीर्यवन्तो
शिल्पं वा एतौ नाम स्तोमावास्ताम् । तां० १६ । ४।८॥ शिवः (यजु० १२ । १७) शिव शिव इति शमयत्येवैनं (अग्निम्)
एतदहिसाये तथो हैष (अग्निः) इमांल्लोकाञ्छान्तो न हिनः
स्ति (शिवः रुद्रः शान्तो ऽग्निः)। श० ६ । ७ । ३ । १५ ॥ शिशिरः षड्भिरैन्द्राबार्हस्पत्यैः ( पशुभिः ) शिशिरे ( यजते )। श०
१३।५।४।२८॥ शिशुः अयं वाव शिशुर्यो ऽयं मध्यमः प्राणः । श० १४।५।२॥२॥ शिश्नम् शिश्नं वै शोचिषकेश (ऋ० ३ । २७ । ४)शिश्न हीद
शिश्निनं भूयिष्ठ शोचयति। श० १ । ४ । ३।९॥ , वृत्तमिव हि शिश्नम् । श०७।५।१ । ३८ ॥ , योनिरुलूखलम् .....शिश्नं मुसलम् । श०७ । । । १। ३८॥ शीतम् ( यजु० २३ । २६) क्षेमो वै राष्ट्रस्य शीतम् । श० १३ । २।
९ ॥ शीतो वातः क्षेमो वै राष्ट्रस्य शीतो वातः। तै० ३:९ । ७।२॥ शुकः यामं शुकं हरितमालभेत । गो० उ०२।१॥ शुक्रः ( यजु० १८ । ५० ) असो वा आदित्यः शुक्रः। श० ९ । ४ । २ ।
२१ ॥ तां० १५ । ५। ६ ॥ ,, एष वै शुक्रो य एष (आदित्यः) तपति । श० ४।३।१।२६॥
४।३।३ । १७॥ , एष वै शुको य एष (आदित्यः) तपत्येष उऽएव बृहन् । श०
४।५।६ । ६॥ , तऽ एष एव शुक्रो य एष (आदित्यः) तपति तद्यदेष तपति
तेनैष शुक्रः । श०४।२।१।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org