________________
[व्याघ्रः वैश्वानरः संवत्सरो वै पिता वैश्वानरः प्रजापतिः। श० १।५।१॥१६॥
, वैश्वानरं द्वादशकपालं पुरोडाशं निर्वपति । श० ५।२।५।१३॥ , वैश्वानरं द्वादशकपालं (पुरेडाशं) निर्वपति । तै०१७॥२॥५॥
वैश्वानरोद्वादशकपालः (पुरोडाशः)। श०६।६ । १।५॥ विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसालि
रस्वत् (यजु० ११ । ५८) । श०६।५।२।६॥ ,, विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन छन्दसाङ्गिर
स्वत् ( यजु० ११ । ६०)। श०६ । ५। ३ । १०॥ शिर एव वैश्वानरः । श०६।६।१।९॥ शिरोवै वैश्वानरः । श०९।३।१। ७॥ क्षत्रं वै वैश्वानरः। श०६।६।१।७॥९। ३ । १ । १३ ॥
वैश्वानरो वै देवतया रथः । तै० २।२।५ । ४ ॥ , वज्रो वै वैश्वानरीयम् (सूक्तम् )। ऐ० ३ ॥ १४॥ वैष्टम्भम् (साम ) अहर्वा एतत् (तृतीयम् ) अलीयत तद्देवा वैष्टम्भ
- यष्टभ्नुवशेस्तद्वैष्टम्भस्य वैष्टम्भत्वम् । तां० १२ । ३ । १० ॥ वौषट् असौ (आदित्यः) वाव वावृतवः षट् । ऐ० ३ । ६॥ गो० उ०
३।२॥ , वौषडिति वौगिति वाऽ एष ( अग्निः) षडितीदछ षचितिक.
मन्त्रम् । श०१०।४।१ । ३ ॥ ग्यचश्छन्दः (यजु. १५। ४) असो वाऽ आदित्यो व्यचश्छन्दः । श०
८।५।२।३॥ ज्यचस्वत् (यजु० ११।३०) व्यचस्वती संवलाथामित्यवकाशवती सं.
वसाथामित्येतत् । श०६।४।१।१०॥ व्यचिष्ठः (यजु० ११ । २३ ) व्यचिष्ठमन्त्रैरभसं दृशानमित्यवकाशवन्त
मनरन्नादं दीप्यमानमित्येतत् । श०६।३।३।१९॥ ग्यच्यमानः (यजु० १३ । ४९) =उपजीव्यमानः)व्यच्यमान सरिरस्य
मध्य ऽइतीमे वै लोकाः सरिरमुपजीव्यमानमेषु लोकेष्वि
त्येतत् । श०७।५।२ । ३४॥ व्यथा ( आतिः) अनात्य त्वेत्येवैतदाह यदाहाव्यथायै त्येति । श०५ !
४।३।७॥ ग्याः क्षत्रं वा एतदारण्यानां पशूनां यत्याघ्रः । ऐ०।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org