________________
( ५३३ ) वैश्वानरः] वैश्वानरः आत्मा त्वाऽएष वैश्वानरस्य ( यदाकाशः)। श० १० ।
, एष वै पृथग्वा वैश्वानरः (यद्वायुः)। श०१०।६।१।७॥
प्राणस्त्वाऽएष वैश्वानस्स्य यद्वायुः । श०१०।६।१।७॥ ,, असौ वै वैश्वानरो यो ऽसौ (आदित्यः) तपति । कौ०४।
३॥ १९ ॥ २॥ स यः स वैश्वानरः । असौ स आदित्यः । श०९ । ३ । १। २५॥ (सूर्य:) वैश्वानरो रश्मिभिर्मा पुनातु । तै० १ ४। ८॥३॥
एष वै सुततेजा वैश्वानरः (यदादित्यः) । श० १०६।१८॥ , चक्षुस्त्वाऽएतद्वैश्वानरस्य ( यदादित्यः) । श० १०।६।
१।८॥
एष वाऽ अतिष्ठा वैश्वानरः (यद द्यौः)। श० १०६.१९॥ , मूर्धा त्वाऽ एष वैश्वानरस्य ( यद् द्यौः) । श० १०।६।१।९॥ , स एषो ऽग्निर्वैश्वानरो यत्पुरुषः । श०१०।६।१ । ११ ॥
अयमनिर्वैश्वानरो यो ऽयमन्तः पुरुष येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोक्रमिष्यन्भवति नैतं घोष शृणोति । श० १४। ८।१०।१॥ वैश्वानर इति वा अग्नेः प्रियं धामः । तां० १४ । २ । ३॥ वैश्वानरो वै सर्वे ऽग्नयः । श०६।२।१।३५॥ ६।६।
, संवत्सरो ऽग्निर्वैश्वानरः । ऐ० ३ । ४१ ॥
संवत्सरो वा अग्निश्वानरः । तै० १ । ७।२।५॥ श०६। ६।१।२०॥ संवत्सरो वैश्वानरः । श० ५। २।५।१५ ॥६।२।१। ३६॥६।६।१।५॥७ ३।१ । ३५ ॥ ९।३।१।१॥ संवत्सरो वै वैश्वानरः । श० ४।२।४।४॥५॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org