________________
[वैश्वानरः
( ५३२ ) वैश्यः मारुतो हि वैश्यः । तै० २ । ७ । २।२॥ ,, एतद्वै वैश्यस्य समृद्धं (= समृद्धिरितिसायणः ) यत् पशवः ।
तां० १८ । ४।६॥ , विवै यवः । श० १३।२।९। ८ ॥ ,. ऋग्भ्यो जातं वैश्यं वर्णमाहुः । तै० ३।१२।२।२॥ ,, विद् तृतीयसवनम् । कौ० १६ । ४॥ , रायोवाजीयं ( साम ) वैश्याय (कुर्यात् )। तां० १३ । ४ ।
वैश्वदेवम् (पर्व) यद्विश्वे देवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेष
त्वम् । तै०१।४।१०। ५॥ , प्रजापतिर्वै वैश्वदेवम् । कौ० ५ ॥१॥ " ( शस्त्रम् ) पांचजन्यं वा एतदुक्थं यद्वैश्वदेवम् । ऐ० ३॥३१॥ ,, पवमानोक्थं वा एतद्यवैश्वदेवम् । कौ० १६ । ३ ॥ ,, पशवो वै वैश्वदेवम् । कौ० १६ ॥ ३॥ वैश्वमनसम् ( साम ) विश्वमनसं वा ऋषिमध्यायमुदब्रजित रक्षो
ऽगृहात् । तां० १५ । ५। २०॥ , अपपाप्मान हते वैश्वमनसेन तुष्टुवानः । तां० १५ ।
। २०॥
वैश्वानरः स यः स वैश्वानरः । इमे स लोका झ्यमेव पृथिवी विश्व
मग्निर्नरो ऽन्तरिक्षमेव विश्वं वायुनरो द्यौरेव विश्वमादि
त्यो नरः । श० ६ । ३ । १ । ३ ॥ , इयं ( पृथिवी) वै वैश्वानरः । श० १३ । ३।८।३ ॥
एष वै प्रतिष्ठा वैश्वानरः (यत्पृथिवी)। श०१०।६।१।४॥ पादौ त्वाऽएतौ वैश्वानरस्य ( यत्पृथिवी ) । श० १० । ६ ।
१।४॥ , एष वै रयिर्वैश्वानरः ( यदापः)। श०१०।६।१।५॥
वस्तिस्त्वाऽएष वैश्वानरस्य ( यदापः )। श० १०। ६ ।
१।५॥ " एष वै बहुलो वैश्वानर ( यदाकाशः)। श० १०॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org