________________
वैश्यः ] रूपम् यद्वै रथन्तरं तदैरूपम् । ऐ० ४ । १३ ॥
रथन्तरमेतत्परोक्षं यद्वैरूपम् । तां० १२ । २।५,९॥ , बृहदेतत्परोक्षं यद्वैरूपम् । तां० १२ । ८।४॥ , वाग्वैरूपम् । तां० १६ । ५। १६॥ " पशवो वै वैरूपम् । तां० १४ । २ । ८॥ , दिशां वा एतत्साम यद्वैरूपम् । तां० १२ । ४ । ७ ॥
वर्षाभिर्ऋतुनादित्याः स्तोमे सप्तदशेस्तुतं वैरूपेण विशौजसा!
तै०२।६। १९ । १-२॥ , आदित्यास्त्वा जागतेन छन्दसा सप्तदशेन स्तोमेन वैरूपेण
सानाऽऽरोहन्तु तानन्तारोहामि स्वाराज्याय । ऐ० ८ । १२॥
(ऐ०८।१७ अपि पश्यत) वैश्यः वैश्यो वै पुष्यतीव । कौ० २५। १५ ॥ , वैश्यो वै ग्रामणीः । श०५।३।१।६॥ ,, जगतीछन्दा वै वैश्यः । तै०१।१।९।७॥ , जागतो वै वैश्यः । ऐ० १ । २८ ॥ , वैश्वदेवो हि वैश्यः । तै० २।७।२।२॥ , विधु विश्वे देवाः । श०१०।४।१।९॥ , शरद्वै वैश्यस्यर्तुः । तै० १ । १।२।७॥ , तस्मादु बहुपशुर्वैश्वदेवो हि जागतो (वैश्यः) वर्षा ह्यस्य
(वैश्यस्य) ऋतुस्तस्माद् ब्राह्मणस्य च राजन्यस्य चाधो ऽधरी
हि सृष्टः । तां०६।१।१०॥ , तस्माद्वैश्यो वर्षास्वादधीत विड्ढि वर्षाः । श० २।१।३.५॥ " तस्माद्धैशीपुत्रं नाभिषिञ्चति । श०१३।२।९। ८॥ , अथ यदि दधि, वैश्यानां स भक्षो वैश्यांस्तेन भक्षेण जिन्विष्यसि
वैश्यकल्पस्ते प्रजायामाजनिष्यते ऽन्यस्य बलिकृदन्यस्याऽऽद्यो यथाकामज्येयो यदा वै क्षत्रियाय पापं भवति वैश्यकल्पो ऽस्य प्रजायामाजायत ईश्वरो हास्माद् द्वितीयो वा तृतीयो वा वैश्य
तामभ्युपैतोः स वैश्यतया जिज्यूषितः । ऐ०७॥ २६ ॥ , तस्मादपि (दीक्षितं) राजन्यं वा वैश्यं वा ब्राह्मण इत्येव याद्
ब्रह्मगो हि जायते यो यशाजायते । श०.३।२।१।१०॥ , वैश्यं च शद्रं चानु रासभः । श०६।४।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org