________________
बैरूपम्
( ५३० )
बैतहव्यम् (साम) वीतहव्यः श्रायसो ज्योग्निरुद्ध एतत्सामापश्यत्सो ऽवगच्छत्प्रत्यतिष्ठदवगच्छति प्रतितिष्ठत्येतेन तुष्टुवानः ।
तां० ९ । १ । ९ ॥
"पान्तमावो अन्धसः " ( ऋ० ८ ९२ । १ ) इति वैतहव्यम् । तां० ९ । २ । १ ।
वैदम्बितानि ( सामानि ) विदन्वान्वै भार्गव इन्द्रस्य प्रत्यहं स्तं शुगार्थत् स तपोऽतप्यत स एतानि वैदन्वितान्यपश्यन्तैः शुचमपाहता पशुवं हते वैदन्वितैस्तुष्टुवानः । तां० १३ । ११ । १० ॥
वैयश्वम् ( साम ) व्यभ्वो वा एतेनाङ्गिरसो ऽअसा स्वर्ग लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्या एतत्पृष्ठानामन्ततः क्रियते । तां० १४ । १० । ९ ॥
वैराजम् (साम) (पिवा सोममिन्द्र मन्दतु त्वा [ ऋ० ७ | २२ । १] इत्यस्यामृच्युत्पन्नं वैराजं साम- इति ऐ० ४।१३ भाष्ये सायणः) स वैराजमसृजत तदग्नेर्घोषो ऽन्वसृज्यत । तां०७ । ८ । ११ ॥ यद् बृहत्तद्वैराजम् । ऐ० ४ । १३ ॥
93
"
39
प्रजापतिर्वैराजम् । तां० १६ | ५ | १७ ॥ वैराज्यम् अथैनं (इन्द्रं) उदीच्यां दिशि विश्वे देवाः.
.... वैराज्याय । ऐ० ८ । १४ ॥
.... अभ्यषिञ्चन्
यशसो वा एष वनस्पतिरजायत यत्प्लक्षः स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनाम् । ऐ० ७ । ३२ ॥ तस्मादेतस्यामुदीच्यां दिशि ये के च परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा इति वैराज्यायैव ते ऽभिषिच्यन्ते विराडित्येनानभिषिकानाचक्षते । ऐ० ८ । १४ ॥
वैरूपम् (साम) देवा वै तृतीयेनाह्ना स्वर्ग लोकमायस्तानसुरा रक्षांस्यन्ववारयन्त ते विरूपा भवत विरूपा भवतेति भवंत आयंस्ते यद्विरूपा भवत विरूपा भवतेति भवंत आयंस्तद्वै रूपं सामाऽभवद्वैरूपस्य वैरूपत्वम् । ऐ० ५ । १ ॥
..
""
"
( यद् द्याव इन्द्र ते शतम् [ऋ० ८।७० | ५] इत्यस्यामृच्युत्पन्नं रूपं साम - इति ऐ० ४ । १३ भाष्ये सायणः )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org