________________
( ५२९ ) वैखानसाः] वेदिः स विश्वाचीरभिचष्टे घृताचीः ( यजु० १७ । ५९ ) इति सच
श्वैतवेदीचाह ( विश्वाची वेदिः । घृताची-सक्) । श०९ । २।३ । १७ ॥ योषा वै वेदिः । श० १ । ३।३। ८ ॥ , योषा वै वेदिर्वषा वेदः ( दर्भमुष्टिः)। श०१।६।२ । २१, २४ ॥ ,, योषा वै वेदिषाग्निः । श०१।२।५ । १५ ॥ ,, सा वै ( वेदिः ) पश्चाद्वरीयसी स्यात् । मध्ये सर्थ बारिता पुनः
पुरस्तादुर्वी । श० १ । २।५ । १६ ॥ ,, व्याममात्री ( वेदिः ) पश्चात्स्यादित्याहुः । एतावान्वै पुरुषः
पुरुषसम्मिता हि व्यरनिः प्राची। श०१।२।५।१४॥ ,, तस्मात्यंगुला वेदिः स्यात् । श० १ । २ । ५ । ९ ॥ ,, (वेदिः) चतुरंगुलं खया । तै० ३ । २ । ९ । ११॥ , सा वै ( वेदिः) प्राक्प्रवणा स्यात् । श० १।२। ५ ॥ १७॥ ., अथो (वेदिः) उदक्प्रवणा। श०१।२।५ । १७॥ वेधाः (ऋ० ८ । ४३ । ११) इन्द्रो वै वेधाः। ऐ०६ । १० ॥ गो० उ०
२। २०॥ वेनः (ऋ० १० । १२३ । १) अयं वै वेनो ऽस्माद्वा ऊर्ध्वा अन्ये प्राणा
वेनन्त्यवाञ्चोऽन्ये तस्माद्वेनः (=नाभिः, प्राणः?)। ऐ०१:२०॥ ( यजु० १३ । ३) असावादित्यो वेनो यदै प्रजिजनिषमाणो
ऽवेनत्तस्माद्वेनः। श०७।४।१ । १४ ॥ ., (ऋ० १० । १२३ । 1 ) इन्द्र उ वै वेनः । कौ०८।५ ॥
, आत्मा वै वेनः । कौ० ८ ॥५॥ बेषः वेषाय वामिति वेवेष्टीव हि यज्ञम् । श० १ । १।२ ॥ १ ॥ वैखानसम् (साम) (इन्द्रः) तान् (मृतान् वैखानसानृषीन्) एतेन
( वैखानसाख्येन ) साना समैरयत् ( =पुनः प्राणैस्तान् समयोजयदिति सायणः) तद्वाव सतहकामयत कामसनि
साम वैखानसं काममेवैतेनावरुन्धे । तां० १४ । ४।७॥ वैखानसाः (ऋषयः) वैखानसा वा ऋषय इन्द्रस्य प्रिया आसस्तान्
रहस्युर्देषमलिम्लुङ् मुनिमरणेऽमारयत् । तां० १४॥ ४॥ ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org