________________
[ वेदिः .
( ०२८ )
वेदाः सो ऽपहतपाप्मानन्तां श्रियमश्नुते य एवं वेद यश्चैवं विद्वानेव - मेतां वेदानां मातरं सावित्रीं सम्पदमुपनिषदमुपास्ते । गो० पू० १ । ३९ ।
एतानि ह वै वेदानामन्तःश्लेषणानि यदेता ( भूर्भुवः स्वरिति ) व्याहृतयः | २०५ । ३३ ॥
33
नावेदविन्मनुते तं बृहन्तम् । तै० ३ । १२ । ९ । ७ ॥
( " त्रयी विद्या" शब्दमपि पश्यत )
"
वेदिः तं ( यज्ञं ) वेद्यामन्वविन्दन् यद्यामन्वविन्दस्तद्वेदेवैदित्वम् ।
ऐ० ३ ।९ ॥
""
""
""
94
."
99
31
""
3.
99
"
"
ܙܕ
99
"
यन्न्वेवात्र विष्णुमन्वविन्दंस्तस्माद्वेदिर्नाम | श० १ । २।५।१० ॥ तद्यदेनेन ( यज्ञेन विष्णुना । इमां सर्वा ( पृथिवीं ) सम. विन्दन्त तस्माद्वेदिनी । श० १ । २ । ५ । ७ ॥
वेदिदेवेभ्यो ऽनिलायत । तां वेदेनान्वविन्दन् । तै० ३ | ३ | ९ । १० ॥
पृथिवो वेदिः । ऐ० ५ | २८ ॥ तै० ३ | ३ | ६ । २,८ ॥
1
इयं ( पृथिवी ) वै वेदिः । श० ७ । ३ । १ । १५ ।। ७ । ५ । २ । ३१ ॥
। १२ ॥
एतावती वै पृथिवी । यावती वेदिः । तै० ३ । २ । ९ यावत वै वेदस्तावती पृथिवी । श० ३ । ७ । २ । १ ॥ तस्मादाहुर्यावती वेदस्तावती पृथिवीति । श० १ । २ । ५। ७ ॥ यावत वै वेदितवतीयम्पृथिवी । जै० उ० १ । ५ । ५ ॥
तस्याः ( पृथिव्याः ) एतत्परिमितं रूपं यदन्तर्वेद्यथैष भूमा परिमितो यो बहिर्वेदि । ऐ० ८ |५ ॥
वेदि परो ऽन्तः पृथिव्याः । तै ३ | ३ | ५ | ५ ॥
उर्वरा वेदिर्भवत्येतत् ( स्थानं ) वा अस्याः ( पृथिव्याः ) वीर्यवत्तमम् । तां० १६ । १३ । ६ ॥
वेदिवै देवलोकः । श० ८ । ६ । ३ । ६ ॥
वेदिर्वै सलिलम् । श० ३ । ६ । २ । ५
वेदिरेव विश्वाची ( अप्सराः । यजु० १५ | १८ ) । श० ८ । ६ ।
१ । १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org