________________
वेदाः] वेतसः तस्मावतमो वनस्पतीनामनुपजीवनीयतमो यातयामा हि सः।
श०९।१।२।२४॥ बेदः ( -दर्भमुष्टिः) प्राजापत्यो वेदः । तै० ३ । ३।२।१॥ ., प्राजापत्यो वै वेदः । ते. ३।३।७।२॥३।३।८।९॥ , प्रजापते; एतानि श्मशूणि यद्वेदः । तै० ३ । ३ । ९ । ११ । ., योषा वै वेदिषा बंदः । श०१।९।२ । २१, २४ ॥ ,, वृषा वै वेदो योषा पत्नी। कौ० ३।९॥ वेदाः स इमानि त्रीणि ज्योतीष्यमितताप । तेभ्यस्ततेभ्यस्त्रयो
वेदा अजायन्ताग्नेक्रग्वेदो वायोर्यजुर्वेदः सूर्यात्सामवेदः ।
श० ११ । ५। ८॥३॥ ,, चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति ।
गो पू० २॥ १६ ॥ ., चत्वारो ऽस्यै ( स्वाहायै ) वंदाः शरीर षडङ्गान्यनानि ।
प०४।७॥ .. ते सर्वे प्रयो वेदाः । दश न महस्राण्यष्टौ च शतान्यशीतीनां
(१०८००४८० = ८६४००० अक्षराणि) अभवन् । श० १०।
४।२।२५॥ ,, एवमिम सर्वे वदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः
सोपनिषत्काः सेतिहासाः सान्व्याख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाको
पाक्याः । गो० पू० । १०॥ ,, वेदो ब्रह्म । जै० उ०४।२५।३॥ ,, वेदा एव सविता । गो० पू० १ । ३३ ॥ ., तदाहुः किं तत्सहस्रम् (ऋ०६।६।९।८) इतीमे लोका इमे
वेदा अयी वागिति श्रूयात् । ऐ०६।१५ ॥ , (इन्द्रो भरद्वाजमुवाच-) अनन्ता बै वेदाः। तै०३।१०।
,, मथो सर्वेषां वा एष वेदानां रसो यत् साम । श० १२ । ८।
३।२३॥ गो० उ०५।७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org