________________
( ५३५ )
व्याहतया] ग्याघ्रः ऊवध्यादेवास्य मन्युरस्रवत्स व्याघ्रो ऽभवदारण्यानां पशूना
राजा । श० १२ । ७।१।८॥ ग्याधिः ऋतुसंधिषु हि व्याधिर्जायते । कौ०५।१॥
., ऋतुसन्धिषु वै व्याधिर्जायते । गो० उ०१। १९ ॥ ज्यानः व्यानो ह्यपाशुसवनो ऽन्तरिक्ष होव व्यनन्नभिव्यनिति ।
श०४।१।२।२७॥ , (यशस्य) व्यान उपाशुसवनः । श०४।१।१।१॥ , व्यानो वरुणः । श० १२ । ९ । १ । १६ ।।
व्यानः प्रतिहा । कौ० १७ । ७ ॥ गो० उ० ५। ४॥ ,, व्यानो बृहती । तां०७।३। ८ ॥ ,, आपो व्यानः । जै० उ०४।२२। ९॥ ,, (प्रजापतिः) व्यानादमुं (धु-) लोकम् (प्रावृहत् । कौ० ६.१०॥
(तं संज्ञप्तं पशुं) दक्षिणा दिग्व्यानेत्यनुप्राणद्वयानमेवास्मिँस्तददधात् । श० ११ । ८।३।६॥ द्वितुनेति ( यजन्ति ) उपरियाद्वयानमेव तद्यजमाने दधति ।
कौ० १३ । ९ ॥ , निक्रीडित इव ह्ययं व्यानः । ष०२॥२॥
, व्यानः शस्या (ऋक्) । श० १४ । ६।१।१२॥ ज्यानट (यजु. १२११०२) =असृजत) यो वा दिव सत्यधर्मा व्यान
डिति यो वा दिव सत्यधर्मासृजतेत्येतत् । श० ७।३।१।२०॥ ग्याहृतयः एतानि ह वै वेदानामन्तःश्लेषणानि यदेता (भूर्भुवः स्व
रिति) व्याहतयः। ऐ० ५। ३३॥ एवमेवता ( भूर्भुवः स्वरिति ) व्याहृतयस्त्रय्यै विद्यायै संश्लेषिण्यः । कौ०६ । १२॥ सैषा सर्वप्रायश्चित्तियदेता व्याहृतयः। ऐ० ५। ३३ ॥ एता वै व्याहृतयः (भूर्भुवस्स्वरिति) सर्वप्रायश्चित्तयः । जै० उ० ३ । १७ ॥३॥ एता वै ( भूर्भुवः स्वरिति ) व्याहृतयः इमें लोकाः । तै०
२।२।४।३॥ .. ता वा एताः पंच व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषज्यज
ये यजामहे वौषडिति । गो० पू० ५ । २१ ॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only