________________
[ वृकः
( ५२२ )
विष्णुक्रमाः एतद्वै देवा विष्णुर्भूत्वे मांल्लोकानक्रमन्त यद्विष्णुर्भूत्वा
क्रमन्त तस्माद् विष्णुक्रमाः । श० ६ । ७ । २ । १० ॥ तद्वाऽ अहोरात्रेऽएव विष्णुक्रमा भवन्ति । श० ६ ।
७ । ४ । १० ॥
अहर्वे विष्णुक्रमाः । श० ६ । ७ । ४ । १२ ॥
""
विपश्छन्दः (यजु० १५ । ५) असौ वै (-) लोको विष्पर्धा छन्दः ।
२०८।५।२।६॥
वियम् (सूक्तम् ) जमदग्नेश्च वा ऋषीणाञ्च सोमौ ससुतावास्तां तत एतज्जमदग्निर्विहव्यमपश्यत्तमिन्द्र उपावर्तत यद्विव्यं होता शंसतीन्द्रमेवैषां ते तां० ६ । ४ । १४ ॥ बीइम् (साम) च्यवनो वै दाधीचो ऽश्विनोः प्रिय आसीत्मो जीर्य्यसमेतेन साम्नाप्सु व्यैङ्कयतान्तं पुनर्युवानमकुरुतां तद्वाव तौ (अश्विन) तकामयेतां कामसनि साम वीऊं काममेवैतेनावरुन्धे : तां० १४ । ६ । १० ॥
वीणा श्रियै वाऽ एतद्रूपं यद्वीणा । श० १३ | १ | ५ | १ ॥
श्रिया वा एतद्रूपम् । यद्वीणा । तै०३ । ९ । १४ । १ ॥
93
93
"
"
श्रीति: (यजु० ११ । ४६) अग्न आयाहि वीतयऽ इत्यषितवऽ इत्ये
तत् । श० ६ । ४ । ४ । ९ ॥
वीरः (4 जु० ४ । २३) पुत्रो वै वीरः ।
श० ३ । ३ । १ । १२ ॥
( वीरता - यजु० ७ । १२) अता हि वीरः । श० ४ । २ । १ । ९॥
"
प्राणा वै दश वीराः (यजु० १० १९ । ४८) । श० १२ । ८ । १ । २२ ॥ वीर्यम् वीय्यं विष्णुः । तै० १ । ७ । २ । २ ॥
वीर्य वा इन्द्रः । त० ९ । ७ । ५, ८ ॥ गो० उ० ६ | ७ ॥
""
""
45
99
99
यदा वै पुरुषः श्रियं गच्छति वीणास्मै वाद्यते । श १३|१|५|१ ||
a
95
वीर्य वा अग्निः । तै० १ । ७ । २ । २ ॥ गो० उ० ६ । ७ ॥
1
वीर्य्य षोडशी । श० १२ । २ । २ । ७ ॥
इन्द्रियं वीर्य्य षोडशी । तो० २१ । ५ । ६ ॥
इन्द्रियं वै वीर्य्यं वाजिनम् (ऋ० १० । ७२ । १०) । ऐ० ११९३ ॥ वीर्ये त्रिष्टुप् । श० ७ | ४ | ३ | २४ ॥
तिष्ठन्वै वीर्यवत्तरः । श० ६ । ६ । २ । १ म
39
वृकः अथ यत्कर्णाभ्यामद्रवत्ततो वृकः समभवत् । श० २२५|४|१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org