________________
( ५२३ )
वृत्रः] का मूत्रादेवास्योजो ऽस्रवत् । स वृको ऽभवदारण्याणां (-नां)पशू: - नां जूतिः । श० १२।७।१।८॥ वृक्षस्याप्रम् श्री वृक्षस्याग्रम् । नै०३।९।७।४॥ पत्रः वृत्रो ह वा इद- सर्व वृत्वा शिश्य । यदिदमन्तरेण द्यावा
पृथिवी स यदि सर्व वृत्वा शिश्ये तस्माद् वृत्रो नाम । श०
१।१।३।४॥ ,, स यद्वर्तमानः समभवत् । तस्माद् वृत्रः। श.१।६।३।९॥ , तथैवैतद्यजमानः पौर्णमासेनैव वृत्रं पाप्मान हत्वापहतपा
मैतत्कारभते । श०६।२।२।१९ ॥ ,, पाप्मा वै वृतः। श० ११ । १ । ५। ७॥ १३।४।१ । १३॥ ,, (यजु० ११ । ३३) वृत्रहणं पुरंदरमिति पाप्मा वै वृत्रः पापमहनं
पुरन्दरमित्येतत् । श०६।४।२।३॥ ,, इन्द्रो वै वृत्रहा। कौ० ४।३॥ ,, वृत्रशकुं दक्षिणतो ऽघस्यैवानत्ययाय । श० १३ ।८।४।१॥ ,, (यजु० १०। ८) त्वयायं वृत्रं षधेदिति त्वयायं द्विषन्तं भ्रातृव्यं
बधेदित्येवैतदाह। श० ५ । ३ । ५। २८ ॥ यदिमाः प्रजा अशनमिछन्ते ऽस्माऽएवैतद् वृत्रायोदराय बलि हरन्ति । श०१ । ६ । ३ । १७ ॥ (इन्द्रः) तं (वृत्रं ) वेधान्वभिनत्तस्य यत्सौम्यं न्यक्तमास तं चन्द्रमसं चकाराथ यदस्यासुर्यमास तेनेमाः प्रजा उदरेणाधि
ध्यत् । श०१।६।३। १७॥ ,. वृत्रो पै सोम आसीत् । श०३।४।३ । १३ ॥३॥९॥ ४॥२॥
४।२।५।१५॥
अथैष एव वृत्रो यचन्द्रमाः । श० १।६।४ । १३, १८ ॥ । थानं वै पौर्णमासं ( हविः) । इन्द्रो घेतेन वृत्रमहन्नथैतदेव वृत्रहत्यं यदामावास्यं ( हविः) वृत्र यस्माऽ एतजनुषा
आप्यायनमकुर्वन् । श०१।६।४।१२॥ , महानानीभि इन्द्रो वृत्रमहन् । कौ०२३ २॥ .. (इन्द्रः) एतामिः (अनिः ) खेनं (वृत्र) महान् । श०१ । १॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org