________________
( ५२१ )
विष्णुः] विष्णुः तस्य (मखस्य-विष्णोः) धनुरानिर्दा पतित्वा शिरोऽछिन
त्स प्रवर्यो ऽभवत् । तां० ७ । ५। ६॥ ,, ( वध्यङ्काथर्वणः ) तौ ( अश्विनौ ) ह (छिन्नस्य विष्णुशिरसः
पुनःसन्धानविद्याऽध्यापनार्थ) उपनिन्ये तो यदोपनिन्ये ऽथास्य ( दधीच आथर्वणस्य ) शिरश्छित्वान्यत्रापनिदधतुरथाश्वस्य
शिर आहृत्य तद्धास्य प्रतिदधतुः। श० १४ । १।१ । २४॥ .. विष्णुर्वे यज्ञस्य दुरिष्टं पाति । ऐ०३।३८॥७॥ ५ ॥ , पहिर्विष्णोः पत्नी। गो० उ०२।९॥ ,, शृण्वन्ति श्रोणाममृतस्य गोपां।......महीं देवीं विष्णुपत्नीमजू
र्याम् । तै० ३।१ । २ । ५-६ ॥ , विष्णोः श्रोणा ( =श्रवण नक्षत्रमिति सायणः )। तै० १।५।
१।४॥ ,, यच्छ्रोत्रं स विष्णुः । गो. उ०४ । ११ ॥
वैष्णवाः पुरुषाः। श०५।२।५।२॥ , वैष्णवो हि यूपः । श० ३।६।४।१॥ ,, वैष्णवत्रिकपालः (पुरोडाशः)। तां० २१ । १० । २३ ॥ .. अथ यद्वैष्णवः। त्रिकपालो वा पुरोडाशो भवति चरुर्वा ।
श० ।२।५।४॥ ,. तान् (पशून ) विष्णुरेकविशेशेन स्तोमेनाप्नोत् । तै० २ ।
७।१४। । , ( उपसहेवतारूपाया इषोः ) विष्णुस्तेजनम् । ऐ० १ । २५ ॥ , तथैवैतद्यजमानो विष्णुर्भूत्वमाल्लोकान् क्रमते । स यः स
विष्णुर्यज्ञः सः। श० ६ । ७।२।१०-११ ॥ तधदेनेन ( यक्षेन विष्णुना ) इमाथे सर्वार्थ (पृथिवीं) सम
विन्दन्त तस्माद्वोदिन म । श० १ ।२।५।७॥ ,, यन्वेवान विष्णुमन्वविन्दस्तस्माद्वेदिर्नाम । श०१॥२॥५॥१०॥ , वैष्णव हि हविर्धानम् । श० ३।५।३। १५ ॥ ,, या सा द्वितीया (ओङ्कारस्य) मात्रा विष्णुदेवत्या कृष्णा
वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । गो० पू० १।२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org