________________
( ५०९ )
विशः] विराट् वृद्विराद । तै०१।४।४।९॥ विरोचनः प्रह्लादो ह वै कायाधवो विरोचन स्वं पुत्रमपन्यधत्त ।
नेदेनं देवा अहनन्निति । तै०१।५।९।१॥ ,, प्रह्लादो वै कायाधवः विरोचनं स्वं पुत्रमुदास्यत् । स
प्रदरो ऽभवत् । तै० १।५।१०। ७॥ विलम्पसापर्णम् ( साम ) यदन्तरात्मा पक्षौ विलम्बते तस्माद्विलम्ब
सौपर्णम् । तां०१४।९। २०॥ विवधश्छन्नः (यजु० १५/५) अन्तरिक्षं वै विवधश्छन्दः । श०
८1५।२१५॥ विवर्तो ऽष्टाचत्वारिंशः ( यजु० १४ । २३) संवत्सरो वाव विवतॊ ऽष्टा
चत्वारिशस्तस्य षडविशतिरर्धमासास्त्रयोदश मासाः सप्तऽर्तवो द्वे अहोरात्रे तद्यत्तमाह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते।
श०८।४।१ । २५ ॥ विवलं छन्दः (यजु० १४ । ९) एकपदावै विवलं छन्दः । श० ८।२।।
विवस्वान् असो वाऽ आदित्यो विवस्वानेष ह्यहोरात्रे विवस्ते तमेष
वस्ते सर्वतो ह्येनेन परिवृतः। श०१० ।५।२।४॥ , विवस्वन्नादित्यैष ते सोमपीथः । श०४।३।५।१८ ॥ ,, (देवा आदित्याः) यं ( मार्तण्डं ) उ ह तद्विचक्रुः, स
विवस्वानादित्यस्तस्येमाः प्रजाः । श०३।१ । ३।४॥ विवाहः तस्मादु समानादेव पुरुषादत्ता (=भर्ता) चाद्यः (भार्थ्या)
च जायतेऽइदई हि चतुर्थे पुरुषे तृतीये सङ्गच्छामहऽ इति
विदेवं दीव्यमाना जात्याऽआसते । श० १ । ८ । ३ । ६ ॥ , सा (सुकन्या) होवाच यस्मै मां पितादावाहं तं जीवन्त.
हास्यामीति । श.४।१ । ५ ॥२॥ विशः यज्ञो वै विशो यज्ञ हि सर्वाणि भूतानि विष्टानि । श० ८ । ७ ।
। (यजु०३८ । १९) यज्ञो वै विद । श० १४ । ३ । १ ॥९॥ , विडुक्थानि । तां०१८ । ८ । ६॥ १२ ।।६।६॥ ., विद् शस्त्रम् । ष०१।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org