________________
[विराद
( ५०८ ) विराट् विराड् वरुणस्य पत्नी । गो० उ० २।९॥ ,, अथेतद्वामे ऽक्षणि पुरुषरूपम् । एषास्य (दक्षिणे ऽक्षणि वर्त
मानस्येन्द्राख्यस्य पुरुषस्य) पत्नी विराट् ! श० १४६११॥३॥ , सा (विराद ) तत ऊध्वारोहत् । सा रोहिण्यभवत्। तै०
१ । १ । १०॥६॥ , विराट् सृष्टा प्रजापतेः। ऊर्ध्वारोहद्रोहिणी। योनिरग्नेः प्रतिष्ठि
तिः। तै०१।२।२।२७॥ ,, सर्वदेवत्यं वा एतच्छन्दो यद्विराट् । श०१३।४।६।१३ ॥ , सत् (उत्कृष्टमिति सायणः) विराट् छन्दसाम्। तां०१५।१२।२।
विराट् छन्दसां (सत्) । तां० ४ । ८ । १०॥ , विराड् वै छन्दसां ज्योतिः तां०६।३।६॥ , विराढि छन्दसा ज्योतिः । तां. १०।२।२॥
विराजो वा एतद्रूपं यदक्षरम् । तां० ८ । ६ । १४ ॥ ,, दशाक्षरा वै विराट् । श०१।१।१।२२॥ ,, दशाक्षरा विराट् । ऐ०६।२० ॥ गो० पू०४ । २४ ॥ गो० उ०
१।१८॥६१२, १५॥ तां०३।१३। ३॥ ,, दशदशिनी विराट् । कौ० २।३॥ १७ । ३॥ १६ । ५, ७॥ ,, दश च ह वै चतुर्विराजो ऽक्षराणि । गो० पू०५। २०॥ , त्रिंशदक्षरा वै विराट् । ऐ०४।१६॥ ८॥ ४॥श०३।५।१।७॥ त्रिशदक्षरा विराट् । तै० ३ । ८ । १० । ४ ॥ तां० १० । ३ । १२॥ तै०१।६।३।४॥
सा विराट् त्रयस्त्रिंशदक्षरा भवति । ऐ०२:३७ ॥ ,, त्रयस्त्रिंशदक्षरा वै विराट् । कौ० १४ । २॥ १८ ॥ ५ ॥ श०
३।५ । १।८॥ , एषा वे परमा विराट यश्चत्वारिशदात्रयः पङ्क्तिः परमा
विराट् । तां० २४ । १० । २ ॥ ,, सहस्राक्षरा वै परमा विराट् । तां० २५।९।४॥ , विराड़ वाऽ अनाधृष्टं छन्दः । यजु०१४।९) श० ८।२।४।४॥ ,, स (प्रजापतिः) पुरुषमेधेनेष्ट्वा विराडिति नामाधत्त । गो०
पू०५। ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org