________________
( ५०७ )
विराट] विराट् इयं (पृथिवी) वै विराट् । श०१२।६।१ । ४० ॥ गो०उ०६॥२॥ , (यजु० १३ । २४) अयं वै ( पृथिवी- ) लोको विराट् । श०
७।४।२।२३ ॥ , (यजु० १३ । ४३) विराळे गौः । श०७।५।२।१९ ॥ ,, एषावै स्तनवती विराड्यङ्कामङ्कामयते तमेतां दुग्धे ("तस्या
थ कामधुग्धेनुर्वसिष्ठस्य महात्मनः । उक्ता कामान्प्रयच्छति सा कामान्दुयते सदा॥" इति नीलकंठीयटीकायुते महाभारत आदिपर्वणि १७५ । ६॥ 'विश्वरूपी' 'शबली' इत्येतौ शब्दा
वपि पश्यत)। तां० २० । १।५॥ , अन्नं विराट् । कौ० ९।६१२ ॥ ३॥ तै० १।६।३।४॥
१।८।२।२॥ तां०४।८।४॥ , अन्नं विराट् तस्माद्यस्यैवेह भूयिष्ठमन्नं भवति स एव भूयिष्ठं
लोके विराजति तद्विराजो विराट्त्वम् । ऐ०१।५॥ ,, अन्नं वै विराट् । श०७।५।२ । १९ ॥ ऐ०१।५॥४॥ १२॥
५। १९ ॥ ६ ॥ २०॥ , अन्नं वै श्रीविराट् । गो० पू०५।४॥ गो० उ०१।१९ ॥ , श्रीविराडनाधम् । कौ०१।१॥२॥३॥१२।२॥ १५ ॥
श्रीवै विराह यशो ऽन्नाद्यम् । गो० पू० ५। २०॥ गो० उ०
एतद्वै कलमन्नाधं यद्विराट् । कौ० १४ । २ ॥ ,, विराडमाद्यम् । ऐ० ४ । १६ ॥८॥४॥ , विराट् । तै०१।२।२।२॥ , वैराजी; आपः । कौ० १२ ॥ ३॥ , वैराजो वै पुरुषः। तां०२।७। ८॥१९ । ४।५॥ तै० ।।
९।८।२॥ , विराड् वै यमः । श०१ । १ । १ । २२ ॥ २ १ ३ । १ । १८ ॥
४।४।५। १९॥ , वैराजों यज्ञः । गो० पू०४ । २४॥ गो० उ०६॥ १५ ॥ , विराइ वा अग्निष्टोमः । कौ०१५।२॥ , वैराजः सोमः । कौ० ।। ६॥ श०३।३।२।१७॥३!
९।४।१६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org