________________
[विराट
( ५०६ ) विद्वांसः ये वै विद्वासस्ते पक्षिणो ये ऽविद्वातस्ते ऽपक्षाखि
वृत्पञ्चदशावेव स्तोमो पक्षौ कृत्वा स्वर्ग लोकं प्रयन्ति ।
तां० १४ । १ । १३॥ , विद्वासो हि देवाः । श० ३।७।३।१०॥ विधर्म (साम) विधर्म भवति धर्मस्य विधृत्यै । तां० १५ । ५ । ३१॥ विधाः (यजु० १४ । ७) आपो वै विधा अद्भिहीदछ सर्व विहितम् ।
श०.८।२।२।८। विधाता चन्द्रमा एव धाता च विधाता च । गो० उ०१।१०॥ विभूती (द्विवचने) तस्मात् (द्वे तृणे) तिरश्ची निदधाति तस्माद्वव
_ (अनयोः) विधृती (इति) नाम । श. १।३।४।१०॥ विपश्चित् यज्ञो वै बृहन्विपश्चित् । श० ३।५। ३ । १२॥ विप्रः (यजु० ११ । ४) विप्रा विप्रस्यति प्रजापति वै विप्रो देवा विधा।
श०६।३।१:१६॥ ,, एते वै विप्रा यदृषयः। श०१ । ४।२।७॥ विभावसुः ( यजु. १२ । १०६ ) (=प्रभूवसुः) महि भ्राजन्ते अर्चयो
विभावसविति मंहतो भ्राजन्ते ऽर्चयः प्रभूवसवित्येतत् ।
श०७।३।१।२९॥ विभुनयः याष्षड्विभूतय ऋतवस्ते। जै० उ० १॥ २१ ॥ ५ ॥ निदः (=विमदेन दृष्टं सूक्तम् । ऋ० १० । २१ ॥) विमदन चै देवा
असुरान्व्यमदन् । कौ० २२ ॥ ६ ॥ विमुक्तिः (अहीनस्य) अथ यत्पुरस्तादुदयनीयस्यातिरात्रस्य विमुच्यन्ते
सा विमुक्तिः। ऐ०६ ॥ २३ ॥ वियच्छन्दः (यजु० १५। ५) अहवै वियच्छन्दः। श० ८।५।२।५१ विराट् (छन्दः) विराद् विरमणाद्विराजलवा । दे० ३ । १२ ॥ ,, वृष्टिवै विराट् तस्या पते घोरे तन्वौ विद्युध द्वादुनिश्च । श.
१२।८।३ । ११॥ " विराडग्निः । श० ६ ।२।२।३४॥६।३।१।२१ ॥६॥
८।२।१२।९।१।१।३१॥ , वाग्दै विराट् । श०-३।५।१ । ३४॥ , विराढीयम् (पृथिवी) । २०२।२।१ । २०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org