________________
। ५०५ )
विद्युत् ] विदामः (यजु० ।। ३६) विदान इति विद्वानित्येतत् । श० ६।४।२।७॥ विदेहाः सैषा (सदानीरा नदी ) अप्येतर्हि कोसलविदेहानां मर्यादा ।
श०१।४।१।१७॥ विधा विद्या वै धिषणा । तै०३।२।२।२॥ , विद्या ह वै ब्राह्मणमाजगाA I तवाऽहमस्मि त्वं मा पालयस्वाउनहते मानिने नैव मा दा गोपाय मा श्रेयसे ते ऽहमस्मीति वि. द्यया सह म्रियेत न विद्यामूषरे वपेद् ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियो विद्यया वा विद्यां यः प्राह तानि तीर्थानि षण्ममेति (निरुक्ते अ० २ खं०४॥ मनुस्मृतौ २।११२-११.)। संहितो० ख०३॥ विद्यया देवलोकः (जय्यः) देवलोको वै लोकाना श्रेष्ठस्तस्मा.
विद्यां प्रशासन्ति । २०१४।४।३।२४ ॥ विद्युत् (प्रजापतिः) तान् ( देवान् ) व्यद्यत् (=पाप्मनः सकाशाद् "वि.
योगितवान्" इति सायणः) । यद्यद्यत् । तस्माद्विद्युत् । तै० ३ । १० । ९ । १॥ विद्युब्रह्मेत्याहुः । विदानाद्विाद्विद्यत्येन सर्वस्मात्पाप्मनो य
एवं वेद विद्युब्रह्मेति विद्युद्धयेव ब्रह्म । श० १४ । ८ । ७।१॥ , विद्यद्वाऽ अशानः । श०६।१।३।१४॥ , विद्यत्सावित्री । जै० उ०४।२७ ॥ विद्युदेव सविता । गो० पू० १ । ३३ ॥
अथैतस्यामुदीच्यान्दिशि भूयिष्ठं विद्योतते । १०२ ॥ ४॥ , वृष्टिवै याज्या विद्युदेव, विद्युद्धीदं वृष्टिमन्नाद्यं सम्प्रयच्छति ।
ऐ०२। ४१ ॥ वृष्टिवै विराट् तस्या एते घोरे तन्वौ विधुध द्वादुनिश्च । श०
१२। ८।३ । ११॥ , विद्युदाऽ अपां ज्योतिः ( यजु०१३ । ५३) । श० ७ । ५।
२॥४९॥ , (वलो(राय) विद्युत्स्तनः । श6 | ३३११५॥ , यो विधुति (पुरुषा) स सर्वरूपः। सर्षाणि लेतस्मिा रूपाणि।
जै० २०१।२७।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org